SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ................... श्रीभोजदेवविरचिता इत्थं पुत्रि !, न कदाचिदप्यभूद् भुवनैकतापने तपन इवास्मत्कुले परवञ्चनाकलङ्कः। तद् भवत्या तथा प्रयतितव्यं यथा न लुण्ट्यसे विटैः, न नय॑से धूर्तेः, नोपहस्यसे वयस्याभिः, न कदर्थ्य से कदयः, नोपभुज्यसे भुजं[ गैः][F.157. B] न खण्ड्यसे पापण्डिभिः, न रज्यसे रागिभिः, न धिक्क्रियसे कि ............. वितार्य्यन्ते विदग्धाः, भुज्यन्ते महार्थाः, खण्ड्यन्ते पापण्डिनः ................" कुलकुमुदकौमुदीव भवति । मधुरमसृणमुग्धस्निग्ध ............. प्रतिकलमतिहर्षाद्भारती नृत्यतीव ॥ इमां पश्य क्षोणी वह.......................... गानामीशो पर इव स एनामरचयत् । कथामुर्वीनाथः प्रणत.. नवा स्फीता या च प्रकृतिसुभगालङ्कृतिरपि । स उक्तेरुल्लेखो... .............[F. 158. A] कलितः ॥ सिंगारमंजारं पाविऊण देवी सरस्सई अन्ज । मयरंदपाणभ..... ................." ॥ सिंगारमंजरि पाविऊण देवीए उअह वाणीए । सोहग्ग- जस- पडाया .........."ऊणं जस कहविहु सिंगारमंजरि उअह । णियसोह[ग्ग]वडाया. .....॥ [सिंगारमंजरिं पावि ] 'ऊण वाणीए मणहारा ये वि । कण्णावयंससोहाभो............. ........॥ ..................."[व] त्सराणां शकद्विषः । कृतेयं भोजराजेन कथा [शृङ्गारमञ्जरी]" ॥ जस-पडाया ........................॥ [इति महाराजाधिराजपरमेश्व] र श्रीभोजदेवविरचिता शृङ्गारमञ्जरीकथा स[माप्ता][F. 158. B] || १ पर। अन्तिमस्य १५८ अङ्काङ्कितस्य पत्रस्य पूर्वार्ध एव प्राप्तस्तस्मिन्निमानि वाक्यानि परिपच्यन्त । शृक्षा. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy