SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ८२ शृङ्गारमञ्जरीकथा मङ्गीकृतं देवेन । सीदन्ति प्रजा भिद्यन्ते राजकार्यसेतवः उत्कण्ठाविसंस्थुलवावरोधजनो वर्तते भवद्दर्शन..... .श्च प्रकृतयः । तन्क्रियतां प्रसादः । अनुगृह्यतां बुद्धिकरण्डकप्रभृतयः सचिवाः । ततस्तदाकर्ण्य सविस्मयं ससंभ्रमं लावण्यवती पृष्ठ. 'अये किमेतदित्यभिहितम् ' । विहस्य सोऽब्रवीत् - 'असत्योऽयं बटुर्मामप्रत्यभिजानन्नेवं ब्रवीति । ततः सुमतिर्विहस्यावोचत् क्रि... . णात्मानं गोपयति । ततो लावण्यवत्यपि वेगसर्याः समुत्तीर्याञ्जलिं बध्वा देव.. [आग]म्यतामित्यभिधाय स्वगृहाननैषी... .पोपचारैरुपचर्यातिगौरवेण तद्दिनमत्यवाहयत् । अथ स तेन सुमतिना .. स्वदेशं प्रति नेतुमारेभे । पम [ राक ] [ लाव ण्यवत्या सादरं सस्नेहं " च विहितपरि.. . बहु रत्ना [ दि] वित्तजातं वितीर्य सुमति. . संप्रस्थितः सुमतिना" - [ F. 140. B ] भ्यधायि - ' देव वत्सगुल्मे मकरन्दिका नाम वेश्या सा मंया आगच्छता दृष्टा । तया च देवकीयोऽयमिति ज्ञात्वा मम गौरवातिशयो व्यधायि । सा च यतः प्रभृति" देवेन सह संगता ततः प्रभृति परिहृतापरपुरुषा मदनदहनेन्धनतामुपगता सरसापि क्लिश्यन्ती घनस्येवोन्नतस्य देवस्य मार्गमुद्वीक्ष्यमाणा मयूरवोद्वीवा गमयति दिनानि क्षपयति क्षपास्तन्ममोपरि प्रसादं विधाय तन्मध्ये नावश्यं देवेन गन्तव्यम् । मया च सह तया कर्पूरिका नाम निजा " नुचरी प्रहिता । सा च देवस्य तदीयां विज्ञप्तिं विधास्यति । तां च पश्यतु देवः' इत्युक्ते तदनुतस्तामाहूयादर्शयत् । सा तु सविनयमागत्य राजानमिति व्यजिज्ञपत् - ' देवो यतः प्रभृति तां परित्यज्य न ज्ञायते क्व गतस्तत्प्रभृति तस्या विजृम्भितं जृम्भिकाभिः, विहसितं स्मितेन, उत्कण्ठितमुत्कण्ठया, रह" कायित रहककेण, रणरणकायितं रणरणकेन, उद्वेल्लितं तल्लूद्वेलितैः, निश्वःसितं निःश्वसितैः, उन्माथायितमुन्माथेन, रोमाञ्चितं रोमाञ्चेन [F. 141. A ]अरैतीयितमरत्या, हुकृतमलीकहुं कृतैः, प्रलपितं प्रलापैः, उत्कम्पितमुत्कम्पितेन, अलसायितमालस्येन, जडितं जडतया, उद्भान्तं विभ्रमैः, संभ्रान्तं सम्भ्रमेण, चिन्ताकुलितायितं चिन्तया, विकृतं विकारैः, आकृतायितमाकृतेन, रेभितं रेभकेण, लञ्जितं लजितैः, अपत्रपित [म]पत्रपितेन, ग्रहिका यितं ग्रहिकतया, ग्रहगृहीतायितं ग्रहेण उन्मत्तायितमुन्मत्ततया, उन्मादायितमुन्मादेन, उच्छृङ्खलायितमुच्छृङ्खलतया, अनुरक्तायितम "नुरागेण, खेदायितं खेदैः, असुखायितमसुखितया, आतयितमार्त्या, दुःखायितं दुखैः, सन्तपयितं सन्तापेन, तथापि रमणीयायितं रमणीयतया, कमनीयायितं कमनीयतया, शोभायितं शोभया, उल्लिखितमुल्लेखेन, उल्लसितं लावण्येन, रूपातिशयायितं रूपातिश”येन, मनोहरायितं मनोहरतया, चमत्कारायितं चमत्कृतैः । तथापि चन्द्रलेखेव कृशापि कमनीया, लवलीलतेव पाण्डुताकलिताप्य - [ F. 141. B ] नुपमच्छायावाहिनी, शून्यहृद१ गुल्म | २ मुदीक्ष्यमाणा । ३ अरिती । (G) ****** Jain Education International ......... ............ For Private & Personal Use Only ......... (2) www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy