SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ शृङ्गारमञ्जरीकथा - ...यति । रतिमपि परिभवत्यनिन्दितैः संसृज्यते । मधुरमपि उदात्तं च भाषते । प्रहास्येऽपि स्मेरंमुखेव भवति । अश्लीलं परिहरत्यनतिनर्म"शिला । अरक्तापि रञ्जयति [रक्तं?] । असक्तापि सञ्जयति सक्ते । स्वीयरूपातिरेकापहस्तितरूपसम्पदात्मानमवमन्यमाना भगवती श्रीरपि कम"लवनवासमङ्गीचकार । या च विकसितवदनारविन्दसुन्दरीनयननीलोत्पलाभिरामा, मृदुभुजलताभिमृणालोपशोभिनी, निविडोत्तुङ्गस्तनचक्रवाकमिथुना गम्भीरनाभिरन्ध्रावर्तशालिनी, विलसत्रिवलीतरङ्गा, मदनकरिणो विहरणार्थे मयारेव (१) लावण्यसरसी, शृङ्गाररसनिर्भरा' निमिता भगवता प्रजापतिना। या च हरविग्रहे विफलतामात्मनोऽस्त्राणामालोक्य त्रिभुवनविज"यार्थमपरमिव जैत्रमस्त्रमुत्पादितं भगवता मकरकेतुना। सा च अपरुषा वेषे, अव्यपदेश्या देशभाषासु, अग्राम्या गोष्ठीषु, प्रकृष्टो-' [F. 21. A ] भयचतुःषष्टिज्ञाने, विचक्षणा कामसूत्रादिविचारेषु, प्रगल्भा प्रश्नोत्तरप्रहेलिकादिप्रभेदेषु, कौतुकिनी वाकोवाक्ये, लब्धलक्ष्या ला"स्ये, असमा समस्यासु, प्रबुद्धा प्रबन्धनिबन्धनेषु, भव्या काव्यकरणे, प्रथमा गाथाग्रथने, कुतूहलिनी क्रीडासु, अलोलुपा पाने, परा"झुखी व्यसनासङ्गेषु, अन्तमुखी काव्यार्थभावनासु, अवक्रा वक्रोक्तिषु, अनवगीता गीते, मुख्या मुरजवाद्येषु, अतुच्छा त्यागे, अविकत्थना लोभे,” सप्रपञ्चा विपञ्चीनाव्येषु । यस्याश्चरणकमलाभ्यां सकाशादिव गतिविलसितानि राजहंसैः, ऊरुयुगादिव क्रमापचयमसृणतामृ"दुस्पर्शतादयो रम्भास्तम्भैः, नितम्बबिम्बादिव पृथुलताधिवासः क्षितिधरस्थलीभिः, नाभिमण्डलादिव गम्भीरता ह्रदैः, वलित्रयसनाथान्मध्य प्रदेशादिव तरङ्गाभिरामता निम्नगाभिः, रोमराज्याः कमनीयता स्मरधनुर्गुणेन, स्तनयुगलादिवातिनिबिडासङ्गतिश्चक्रवाकमिथुनैः," [F. 21. B] बाहुलताभ्यां सुकुमारता मृणालीभिः, करकमलाभ्यां रामणीयकमशोकपल्लवैः, कण्ठकन्दलाद् राजित्रयसन्निवेशाभिरामता कम्बुभिः, अध"रपल्लवाद् निसर्गशोणिमोत्कर्षो विद्रुमग्रन्थिभिः, कपोलफलकाद् अमलकान्तिः कनककेतकीदलैः, नयनयुगलात् तरलता मृगीलोचनैः, धवलता पुण्डरीकखण्डैः, तीक्ष्णता केतकच्छदैः, सरलता सजनैः, कालिमा मधुकरीभिः, भ्रूलतायुगलात् कुटिलिमा चन्द्रलेखया, श्रवणाभ्यां संस्थानचारुता स्मरधनुापाशद्वयेन, नासिकाशाद् आकृति (ति ?) कमनीयता मोग्धायाः (१) [उ]बुद्धपाटलाप्रसूनैः, ललाटफलकादाकाररामणीय"कमा रूढगुणेन स्मरधनुषा, केशपाशाद् जनमनोमोहकत्वं बर्हिकलापैः, वदनमण्डलादखण्डितकान्तिता जननयनहारित्वं च रा[F. 22. A ]काशशाङ्केन, वचसो माधुर्य पिकवधूभिः, सर्वाङ्गेभ्यो लवणिमा रुमाकरैरगृह्यन्त । , भ्योरमुखेव। २ निर्भत्रा। ३ वाचोक्तिषु । ४ कमरूढ। ५ चहिर्किलापैः । ६ रगृह्यन्ते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy