SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेवविरचिता (3) कुसुमस्तबके जनितगुरुमदनफलतयेव किञ्चिदा 'न तप्रान्ते भ्रूलते विभ्राणा, अन्तःसञ्चरत्' तरलमधुकरेण विकसितसरोजयु गलेनेव " [ F. 18. A] नयनयुगलेन विराजमाना, कलङ्कमपाकर्तुं द्विधाकृतेन शशिमण्डलेनेव कपोलफ" लकद्वयेन द्योतमाना, शिरीषकुसुमसुकुमारेण तरुणजनहरिणग्रहणनिपुणेन मदनव्याधवागुरापाशेनेव श्रवणपाशद्वन्द्वे "न रोचमाना, ईषदुन्नताग्रेण मकरध्वजवीणाकोणानुकारिणा नासावंशेन भ्राजमाना, रतिवल्लिपल्लवेन रागसागरप्रवालग्रन्थिना पक्वबिम्बी फलपाटलेन दशनच्छदेनोद्भासमाना, रेखात्रय विराजिना कम्बुनेव कलखनेन, मदनद्रुमकन्द लेनेव कोमलेन कण्ठकन्दलेन " कमनीयतामाकलयन्ती, क्रमापचीयमानवृत्ततया स्त्रिग्धमांसलतया चातिमनोरमे मृणालभ्रान्त्या स्फुरितमसृणनख मयूख मञ्जरीके" शरश्रेणिभ्यां विकचरक्तोत्पलाभ्यामिव हस्ताभ्यामाश्रिते कोमलतया समुपहसितबिसलते बाहुलते दधाना, ईषन्निमग्नचूचुकेनो [ F. 18. 13 ] तुङ्गेन सुवृत्त पृथुलेन रतिसुखनिधान कलशयुगलेनेव स्तनयुगलेन शोभमाना, मीमांसाकुविचारेणेवातिदुरूहेणात्युत्तुङ्गस्तनभरान्तरिततया सकलजने "स्पृहणीयं दृष्टिविषयमप्राप्नुवतेव कृशतामागतेन कृशेनापि स्वीकृतवलिना तनुनाप्युत्तुङ्गपयोधर भरधारणक्षमेण मध्यगतेनाप्युपरि तिष्ठता सर्व्वरमणीयानां मध्यभागेनालङ्कृता, मकरध्वजगन्धसिन्धुरस्य क्रीडामज्जनहदेनेव गम्भीरेण नाभिमण्डलेन भूषितमध्यभागा, स्तनकुम्भ " शालिनो यौवनमतङ्गजस्य विगलितया मदलेखयेव स्मरधनुर्लताजीवयेव परस्परौपम्यदानार्थमिव रोमराज्या विभक्ततनुमध्या", रतिक्रीडापर्वतरत्न शिलामिव विशालां मदनकरिणो विहरणस्थलीमिव नितम्बस्थलीं कलयन्ती, विपरीतोपहितकनककदलीकाण्डानुकारिणा दुर्द्दममदन द्विपालानस्तम्भद्वयसोदरेणोरुयुगलेन प्राप्तपरभागा, वृत्तानुपूर्वाभ्यामनति सरलाभ्यां कोमलतया विजितकदलीकाण्डलाव [F. 19. A ] व्याभ्यां जङ्घाभ्यामुद्भास" माना, वदनेन्दुकान्तिनिर्जितस रोजाकरैरुपायनीकृताभ्यां सरोरुहाभ्यामिव चरणाभ्यामधिकजनितशोभा, सुवृत्तया " त्यर्थमुवलया समस्तावयवालोकनार्थ कन्दर्पस्य दर्पणमालयेव "नखश्रेण्यालङ्कृतचरणयुगला, सर्वाङ्गानि परिपूर्व कान्तिच्छलाद्बहिः" प्रसृतेन लावण्येन सेवकजनेनेव परितः सदैव परिवारिता, आयतस्य मन्मथरथस्येव वदनचन्द्रमसो रथचरणयुगलमिव मरकत "मणिकुण्डलद्वितयं धारयन्ती, कपोलस्थलीजन्मनः पत्रलतायाः प्रचुरलावण्यसलिलसेकैर्मदनज्वरदवथुव्यथाकदर्थितानां कामिजनह "शां विश्रमार्थमिव च्छायामनुदिवसमभिवर्द्धयन्ती, मदननरपतेः साम्राज्याभिषेकाय स्तनकलश पातिनीमत्यच्छवि [ श] दां सुधासलिलधारा "मिव खसौभाग्ययशः पताकामिव रतिनिधानस्तनकलशर क्षिणो मदन भुजगस्य निर्मोकपट्टिकामिव हारलतामुरसि कलयन्ती, मकरल [ F. 19. B] [ अत्रादर्श २० अङ्काङ्कितं पत्रं विनष्टम् ] १ किञ्चिदोनत । २ 'प्राते । ३ ' सचस्त' । ४ जुगले' । ५ 'मयाकर्तुं । ६ मरकत । ७ बिम्बो । ८ सुवृत' । ९ 'जवस्पृह । १० वृत्तानुमर्थाभ्या ं । ११ जाममाना । १२ मालन्येव । Jain Education International ११ For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy