SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ 295959595959595959595959 55 5 5 5 555595555555592 குழழக்கமிமிமிமிழதழததNதமிமிமிமிததமி***தமி*******து! 卐 अधोलोकवासिनी दिक्कुमारिकाओं द्वारा उत्सव FUNCTION OF DIK-KUMARIS OF LOWER WORLD १४५. जया णं एक्कमेक्के चक्कवट्टिविजए भगवन्तो तित्थयरा समुप्पज्जन्ति, तेणं कालेणं तेणं समएणं अहेलोगवत्थव्याओ अट्ठ दिसाकुमारीओ महत्तरिआओ सएहिं २ कूडेहिं, सएहिं २ भवणेहिं, 5 सएहिं २ पासायवडेंसएहिं, पत्तेअं २ चउहिं सामाणिअ-साहस्सीहिं, चउहिं महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तेहिं अणिआहिवईहिं, सोलसहिं आयरक्खदेवसाहस्सीहिं, अण्णेहि अ बहूहिं भवणवइ - वाणमन्तरेहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ महया हयणट्टगीयवाइअ जाव भोग भोगाई भुंजाणीओ विहरंति, तं जहा पंचम वक्षस्कार FIFTH CHAPTER फ्र तए णं ते आभिओग देवा अणेगखम्भसय जाव पच्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी - महत्तरिआओ हट्ठतुट्ठ पत्तेय - पत्तेयं चउहिं सामाणिअसाहस्सीहिं चउहिं महत्तरिआहिं ( सपरिवाराहिं सत्तहिं अणिएहिं सत्तर्हि अणिआहिवईहिं सोलसएहिं आयरक्ख - देवसाहस्सीहिं) अण्णेहिं बहूहिं देवेहिं देवीहि असद्धिं संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहंति, दुरूहित्ता सब्बिड्डीए सव्वजुईए घणमुइंग - पणवपवाइअरवेणं ताए उक्किट्ठाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छन्ति उवागच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहिं 5 जाणविमाणेहिं तिक्खुत्तो आयाहिणपयाहिणं करेंति, करिता उत्तरपुरत्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे टविंति टवित्ता पत्तेअं २ चउहिं सामाणिअसहस्सीहिं जाव सद्धिं भोगंकरा १ भोगवई २, सुभोग ३ भोगमालिनी ४ । तोयधारा ५ विचित्ताय ६, पुप्फमाला ७ अणिंदिआ ८ ॥ १ ॥ तए णं तासिं अहेलोगवत्थव्याणं अट्ठण्हं दिसाकुमारीणं मयहरिआणं पत्तेअं पत्तेअं आसणाई चलति । तणं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओ पत्तेअं २ आसणाई चलिआई पासन्ति २त्ता ओहिं पउंजंति, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति २ त्ता अण्णमण्णं सद्दाविंति २ त्ता एवं वयासी - उप्पण्णे खलु भो ! जम्बुद्दीवे दीवे भयवं तित्थयरे तं जीयमेअं तीअपच्चुप्पण्णमणागयाणं अहेलोगवत्थव्वाणं अहं दिसाकुमारीमहत्तरिआणं भगवओ तित्थगरस्स जम्मण-महिमं करेत्तए, तं गच्छामो णं अम्हेवि भगवओ जम्मण - महिमं करेमोत्ति कट्टु एवं वयंति २ त्ता पत्तेअं- पत्तेअं आभिओगिए 5 देवे सद्दावेंत २त्ता एवं वयासी- 'खिप्पामेव भो देवाणुप्पिआ ! अणेग-खम्भ-सय-सण्णिविट्ठे लीलट्ठिअ. एवं विमाण - वण्णओ भाणिअव्यो जाव जोअण-वित्थिथण्णे दिव्वे जाणविमाणे विउव्वित्ता एअमाणत्तियं पच्चपिणहत्ति । 5 संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंति पच्चोरुहित्ता सब्बिडीए जाव णाइएणं जेणेव भगवं 卐 जम्बूद्वीप प्रज्ञप्ति सूत्र Jambudveep Prajnapti Sutra फ्र Jain Education International (394) ததததமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிமிததத்தது For Private & Personal Use Only www.jainelibrary.org
SR No.002911
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Shreechand Surana
PublisherPadma Prakashan
Publication Year2006
Total Pages684
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_jambudwipapragnapti
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy