SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
26. Dasāśrutaskandhasūtra Peiyaṃ paitṛka sampatti pecchā paraloka meṃ pejja-bandhaṇe-prema-bandhan pejjāo=prema se pelā(ḍā) catuṣkoṇa peṭī ke ākār se Bhikṣā karnā, gocari kā eka bheda pesārambhe anya se ārambh arthāt kṛṣi ādi Karma karānā pese-preṣya, idhar-udhar kārya ke lie bhejā Jāne vālā naukar pehmaṇe dekhata huā porāṇaṃ purānī bāt porāṇāṇaṃ purātan, purāne porāṇiyaṃ purānī posahoppavāsāiṃ-paccakkhaṇa-posahoppa-vāsāiṃ Dekho ppavāi-raveṇaṃ utpādit dhvani se farisa-kasāya-daṃtakaṭṭha–ṇhāṇa dekho phala-vivāge phala-vipāka, pariṇāma phala-vittiviseṣe viśeṣa phala phāle vidāraṇa kartā hai phāsittā sparśa kar phāsu-yaeṣaṇijja=acitt and nirdoṣa phāsamāṇe sparśa kartā huā bambhayārī brahmacārī bambhacera tava-niyam dekho bali kammekaya-bali-kamme dekho bahiyā bāhir bahūṃ atyanta Bahu-prāyaḥ, adhika bahūī-bahut se bahujana bahut muniyoṃ ke bahu-suya=bahu-śruta, bahut se śāstroṃ kā Svādhyāya yā adhyayan karne vālā bārasa-bārah bāla-vaccchāe chote bacce vālī ke lie bāla-vīyaṇīya chote-chote paṃkhe bīya-bhoyaṇaṃ bījoṃ kā bhojana bīyāṇaṃ bījoṃ ke bīsa bīsa bujjhaṃti=buddha hote haiṃ bemi=maiṃ kahata hūṃ boṃdi-śarīr ko bolit tā ḍubāne vālā bhaṃḍ-āyāṇa-bhaṃḍa-matta-dekho bhaṃte he bhagavan! bhaṃbhasāreṇaṃ bhaṃbhasāra yā bimbisāra rājā ke Dvārā bhaṃseī-bhraṣṭa kartā hai bhaṃsejjā bhraṣṭ ho jāya bhaginī=bahina bhagavao=bhagavān ke lie bhagavaṃ bhagavān bhagavatehi bhagavantōṃ ne bhagavayā bhagavān ne bhajjā bhāryā bhattaṃ-udiṭṭha-bhattaṃ dekho bhatta-pāṇa=bhojana aur jal
Page Text
________________ २६ दशाश्रुतस्कन्धसूत्रम् पेइयं पैतृक सम्पत्ति पेच्चा परलोक में पेज्ज-बन्धणे-प्रेम-बन्धन पेज्जाओ=प्रेम से पेला(डा) चतुष्कोण पेटी के आकार से भिक्षा करना, गोचरी का एक भेद पेसारंभे अन्य से आरम्भ अर्थात् कृषि आदि कर्म कराना पेसे-प्रेष्य, इधर-उधर कार्य के लिए भेजा जाने वाला नौकर पेहमाणे देखता हुआ पोराणं पुरानी बात पोराणाणं पुरातन, पुराने पोराणियं पुरानी पोसहोववासाइं-पच्चक्खाण-पोसहोव-वासाइं देखो प्पवाइ-रवेणं उत्पादित ध्वनि से फरिस-कसाय-दंतकट्ठ–ण्हाण देखो फल-विवागे फल-विपाक, परिणाम फल-वित्तिविसेसे विशेष फल फाले विदारण करता है फासित्ता स्पर्श कर फासु-यएसणिज्ज=अचित्त और निर्दोष फासमाणे स्पर्श करता हुआ बंभयारी ब्रह्मचारी बंभचेर तव-नियम देखो बलि कम्मे–कय-बलि-कम्मे देखो बहिया बाहर बहुं अत्यन्त बहु-प्रायः, अधिक बहूई-बहुत से बहुजन बहुत मुनियों के बहु-सुय=बहु-श्रुत, बहुत से शास्त्रों का स्वाध्याय या अध्ययन करने वाला बारस-बारह बाल-वच्छाए छोटे बच्चे वाली के लिए बाल-वीयणीय छोटे-छोटे पंखे बीय-भोयणं बीजों का भोजन बीयाणं बीजों के बीस बीस बुज्झंति=बुद्ध होते हैं बेमि=मैं कहता हूं बोंदि-शरीर को बोलित्ता डुबाने वाला भंड-आयाण-भंड-मत्त-देखो भंते हे भगवन् ! भंभसारेणं भंभसार या बिम्बसार राजा के द्वारा भंसेइ-भ्रष्ट करता है भंसेज्जा भ्रष्ट हो जाय भगिणि=बहिन भगवओ=भगवान् के लिए भगवं भगवान् भगवंतेहिं भगवन्तों ने भगवया भगवान् ने भज्जा भार्या भत्तं-उदिट्ठ-भत्तं देखो भत्त-पाण=भोजन और जल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002908
Book TitleAgam 27 Chhed 04 Dashashrut Skandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorAtmaram Maharaj
PublisherPadma Prakashan
Publication Year2001
Total Pages576
LanguageHindi, English
ClassificationBook_Devnagari, Book_English, Agam, Canon, Conduct, & agam_dashashrutaskandh
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy