SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 108 APPENDIX एवमाध्यात्मिकं कालं विनिश्चेतुं प्रसंगतः। बाह्यस्यापि हि कालस्य निर्णयः परिभाषितः ॥ २२४ ॥ (पञ्चमप्रकाशः) XIV From YR: यामलात्शुष्कास्यः श्यामकोष्टोऽप्यसितरदततिः शीतनासाप्रदेशः शोणाक्षश्चैकनेत्रो लुलितकरपदः श्रोत्रपातित्ययुक्तः। शीतश्वासोऽथ चोष्णश्वसनसमुदयः शीतगात्रप्रकम्पः सोद्वेगो निष्प्रपञ्चः प्रभवति मनुजः सर्वथा मृत्युकाले ॥ (पृष्ठ. ६) ___ अथ कालज्ञानम् अभैर्लक्षितलक्षणेन पयसा पूर्णेन्दुना भानुना पूर्वादक्षिणपश्चिमोत्तरदिशं षत्रिद्विमासैककम् । छिद्रं पश्यति चेत्तदा दशदिनं धूमाकृति पञ्चमे ज्वालां पश्यति सद्य एव मरणं कालोचितज्ञानिनाम् ॥१॥ अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । आयुहीना न पश्यन्ति चतुर्थ मातृमण्डलम् ॥ २॥ अरुन्धती भवेजिह्वा ध्रुवो नासाग्रमेव च । विष्णुस्तु भ्रूद्वयोर्मध्यो भ्रूद्वयं मातृमण्डलम् ॥ ३॥ नासाग्रं भूयुगं जिह्वां मुखं चैव न पश्यति । कर्णघोषं न जानाति स गच्छेद्यममन्दिरम् ॥४॥ नवभूः पञ्चवक्षुश्च सप्तकर्ण स्त्रिनासिका। जिह्वां च दिनमेकं तु कालचिह्न दिने दिने ॥५॥ अकस्माच्च भवेत्स्थूलो ह्यकस्माच्च कृशो भवेत् । अकस्मादन्यथाभावः षण्मासैश्च विनश्यति ॥६॥ रात्रौ दाहोऽभितपति दिवा जायते शीतलत्वं कण्ठे श्लेष्मा विरसवदनं कुङ्कुमाकारनेत्रे ।। जिह्वा कृष्णा वहति च सदा स्थूलसूक्ष्मा च नाडी तरैषज्यं स्मरणमधुना रामरामेति नाम्नः ॥९॥ इति कालज्ञानम् ॥ (पृष्ठ. ७) XV From KJ: हृदयं नाभिनासा च पाणिपादौ च शीतलौ। शिरस्तापो भवेद्यस्य तस्य मृत्युभविष्यति ॥ ३९ ॥ अंगकंपो गतिभंगो(?)वर्णप्रावर्तमेव च।। गंधं स्वादं न जानाति स गच्छेद्यमशासने ॥४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy