SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 104 APPENDIX पतनं तारकादीनां प्रणाशं दीपचक्षुषोः। यः पश्येदेवतानां वा प्रकम्पमवनेस्तथा ॥ ६३ ॥ यस्य छर्दिर्विरेको वा दशनाः प्रपतन्ति वा। शाल्मली किंशुकं यूपं वल्मीकं पारिभद्रकम् ॥ ६४ ॥ 10 समिद्धमग्निं साधूंश्च निर्मलानि जलानि च । पश्येत् कल्याणलाभाय व्याधेरपगमाय च ॥ ७६ ॥ मांसं मत्स्यान् स्त्रजः श्वेता वासांसि च फलानि च । लमेत धनलाभाय व्याधेरपगमाय च ॥ ७७ ॥ (नवविंशतितमोऽध्यायः) XII From VS: कोष्टकोलकहारीतकाककोकःपिङ्गलाः । कपोतरुदिताक्रन्दक्रूरशब्दाश्च याम्यतः ॥२१॥ गोशशक्रौञ्चलोमाशहंसोकोशकपिजलाः। विडालोत्सववादित्रगीतहासाश्च वारुणाः ॥ २२ ॥ शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः । चाषशल्यकपुण्याहघण्टाशंखरवा उदक् ॥ २३ ॥ x x x शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका । सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥ ३७॥ स्त्रीसंज्ञा भासभषककपिश्रीकर्णछिकराः। शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥ ३८ ॥ रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः । धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥ ४१ ॥ श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे। कन्यका दधिनी पश्चादुदग्गोविप्रसाधवः ॥ ४५ ॥ (षडशीतितमोऽध्यायः) XIII From YS': प्रतिपदिवसे कालचक्रज्ञानाय शौचवान् । आत्मनो दक्षिणं पाणि शुक्लं पक्षं प्रकल्पयेत् ॥ १२९ ॥ अधोमध्योर्ध्वपर्वाणि कनिष्टांगुलिकानि तु । क्रमेण प्रतिपत्षष्ठ्यैकादशीः कल्पयेत्तिथीः॥ १३०॥ अवशेषांगुलीपर्वाण्यवशेषतिथीस्तथा। पंचमी दशमी राका पर्वाण्यंगुष्ठगानि तु ॥ १३१ ॥ वामपाणिं कृष्णपक्षतिथीस्तद्वञ्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः ॥ १३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy