SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ THE RISTASAMUCCAYA शयनं शोणिताक्तं वा तत्रापि स्कन्दतो भयम् । रक्तपुष्पाम्बरधरा रक्तचन्दनरूषिता ॥ १४ ॥ नृत्यते सह भूतैर्वा स्कन्दापस्मारतो भयम् । रक्तपद्मवनं प्राप्य धात्र्यात्मानं यदाऽर्चति ॥ १५ ॥ X X X कीटवृश्चिकसपैर्वा दष्टः स्याद्विषमृत्युकः । श्वभिर्दुष्टैः खरैर्वाऽपि दक्षिणां याति मुण्डितः ॥ २२ ॥ कृप्यते मृद्यते तैर्वा ज्वरस्यान्तस्तदुच्यते । प्रार्थितं कल्पितं दृष्टमनुभूतं श्रुतं च यत् ॥ २३ ॥ X X x मलिनाम्बरपुष्पाणां दर्शनं न प्रशस्यते । तेषामेव तु हृष्टानां शुद्धपुष्पाम्वरात्मनाम् ॥ २८ ॥ X X X रोदनं पतितोत्थानं रिपूणां निग्रहस्तथा । पङ्ककूपगुहाभ्यश्च समुत्तारोऽध्वनस्तथा ॥ ३३ ॥ X From CS: X 14 X X इति ह स्माह भगवान् कश्यपः ॥ Jain Education International (pp. 59-61) श्वभिरुष्ट्रैः खरैर्वाऽपि याति यो दक्षिणां दिशम् । स्वप्ने यक्ष्माणमासाद्य जीवितं स विमुञ्चति ॥ ८ ॥ X X X दन्तचन्द्रार्क नक्षत्रदेवतादीपचक्षुषाम् । पतनं वा विनाशो वा स्वप्ने भेदो नगस्य वा ॥ ३५ ॥ x X x मक्षिकाचैव यूकाश्च दंशाश्च मशकैः सह । विरसादपसर्पन्ति जन्तोः कायान्मुमूर्षतः ॥ २१ ॥ अत्यर्थ रसिक कार्य कालपक्वस्य मक्षिकाः । अपि स्नातानुलिप्तस्य भृशमायान्ति सर्वशः ॥ २२ ॥ ( द्वितीयोऽध्यायः) तस्य चेदुच्छ्वासोऽतिदीर्घोऽतिखो वा स्यात् परासुरिति विद्यात् । तस्य हन्ताः परिकीर्णाः श्वेता जातशर्कराः स्युः, परासुरिति विद्यात् । तस्य चेन्नखा वीतमांसशोणिताः पक्कजाम्बववर्णाः स्युः परासुरिति विद्यात् । अथास्याङ्गुलीरायच्छेत्; तस्य चेदडलय आयम्यमाना न स्फुटेयुः परासुरिति विद्यात् ॥ ६ ॥ ( तृतीयोऽध्यायः ) संवृत्याङ्गुलिभिः कर्णौ ज्वालाशब्दं य आतुरः । न शृणोति गतासुं तं बुद्धिमान् परिवर्जयेत् ॥ २० ॥ (चतुर्थोऽध्यायः) For Private & Personal Use Only 101 5 10 15 23 25 30 www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy