SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 98 APPENDIX खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः। परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव ॥ १० ॥ आत्मच्छायाकृतीभूतं तेऽपि संवत्सरायुषः। अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाधुतिस्तथा ॥ ११॥ कृष्णश्यावच्छविच्छायः षण्मासान्मृत्युलक्षणम् । ऊर्णनाभेर्यथा चक्रं छिद्रं सोमं प्रपश्यति ॥ १३ ॥ तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् । शवगन्धमुपाघ्राति सुरभि प्राप्य यो नरः ॥१४॥ देवतायतनस्थस्तु सप्तरात्रेण मृत्युभाक् । कर्णनासावनमनं दन्तदृष्टिविरागिता ॥ १५॥ (XII. (शांतिपर्व), 317th Adhyaya ; p. 643) V. From VP :वायुरुवाच बध्येद्वायसपतीभिः पांशुवर्षेण वा पुनः । छायां वा विकृतां पश्येचतुः पञ्च स जीवति ॥ ७॥ अप्सु वा यदि वाऽऽदर्श आत्मानं यो न पश्यति । अशिरस्कं तथाऽऽत्मानं मासादूर्ध्व न जीवति ॥९॥ xxx (*यस्य वै स्नातमात्रस्य हृत्पादं वाऽवशुष्यति । धूमो (मं) वा मस्तकान्नश्ये (त्पश्ये) दशाहं न स जीवति)॥ ११ ॥ भूयो भूयः श्वसेद्यस्तु रात्रौ वा यदि वा दिवा । दीपगन्धं च नो वेत्ति विद्यान्मृत्युमुपस्थितम् ॥ २१ ॥ xxx मुक्तकेशो हसंश्चैव गायनृत्यंश्च यो नरः । याम्याशाभिमुखो गच्छेत्तदन्तं तस्य जीवितम् ॥ २५ ॥ द्वे चात्र परमे रिष्टे एतद्रूपं परं भवेत् । घोषं न शृणुयात्कणे ज्योतिर्नेत्रे न पश्यति ॥ २८ ॥ ऊर्ध्वा च दृष्टिन च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना । मुखस्य चोष्मा शुषिरा च नाभिरत्युप्णमूत्रो विषमस्थ एव ॥ ३० ॥ (19th Adhyaya; pp. 49-51) VI From MatP :३१ मत्स्य उवाच शक्रध्वजाभिपतनं पतनं शशिसूर्ययोः। दिव्यान्तरिक्षभीमानामुत्पातानां च दर्शनम् ॥ ९ ॥ शसूययाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy