________________
१७-१५४]
पाठकश्रीजयसोमविरचित व्याख्या-वत्सपुत्रा वत्सराजसुताः, वाल्हादेवीतनूरुहा वाल्हादेवीकुक्षिसम्भूताश्चत्वारोऽभूवन्निति गम्यते । किम्भूताः! पवित्रं पावनमहं शरीरं येषां ते पवित्राङ्गाः । पुनः किम्भूताः! चतुराः कुशलाः, तथा चश्चन् देदीप्यमानो यो विचारो विमर्शः, आचारः खधर्मानुष्ठानं, ताभ्यां बन्धुरा अभिरामाः ॥ १४६
तेष्वाचः कर्मसिंहाख्यो वरसिंहस्तथाऽपरः।
नरसिंहो नृणां रनं रमसिंहोऽपरः पुनः॥१४७ व्याख्या-तेषु वत्सराजपुत्रेषु मध्ये आयो ज्येष्ठः, कर्मसिंहाख्यः सुतः, तथाऽपरो द्वितीयो वरसिंहः, तथाऽपरो नरसिंहः। किम्भूतः! नृणां मनुष्याणां मध्ये रत्नमुत्कृष्ट इत्यर्थः । अपरः पुना रत्नसिंहः ॥१४७
भार्या कोतिगदेवीति कर्मसिंहस्य मन्त्रिणः।
राजा सूर्योऽथ संसारचन्द्रश्चेति सुतात्रयः ॥१४८ व्याख्या-कर्मसिंहस्य मन्त्रिणः कोतिगदेवीतिनाम्नी भार्या रामा । तथा राजा सूर्यः संसारचन्द्रश्चेति ।। त्रयः मुताः ॥ १४८
मधिराजधराज्यस्य माला-पीयाभिधौ सुतौ । जयताख्योऽपरापुत्रो मान्यः संसारचन्द्रसूः॥१४९ पुत्राश्च रनर्सिहस्य भार्याद्वयसमुद्भवाः। वस्तुपालो रायपालो नूराहो मण्डनादिमः ॥ १५० भीम-राज-अखा-चहरा-चाचा-पश्चाननाभिधाः।
दूदा-साना-जिणूं-गउडा नरसिंहसुता नव ॥ १५१ - त्रिभिर्विशेषकम् । व्याख्या-मुगमा । नवरमपरस्या अन्यस्या मनिराजधरभार्यायाः पुत्रः ॥ १४९॥ किम्भूतो नूराहो मन्त्री ! मण्डन आदिमः प्रथमो यस्य स मण्डनादिमः ॥ १५०॥ मीमराजाचा नव नरसिंहसुता जाता इति गम्यते ॥ १५१
श्रीविक्रमधराधीशवंशेऽभूद् भाग्यशेवधिः।
लूणकर्णो लसद्वर्णः प्रतापप्लुष्टशात्रवः ॥ १५२ व्याख्या-श्रीविक्रमधराधीशस्य वंशे लूणकर्णोऽभूत् । किम्भूतः? भाग्यशेवधिर्भागधेयनिधिस्तथा लसन देदीप्यमानो वर्णो यशो यस्येति लसद्वर्णः । तथा प्रतापेन तेजसा शुष्टा दग्धाः शात्रवा वैरिणो येन स प्रतापप्तुष्टशात्रवः ॥ १५२
आकर्णितः पुरा कर्णः सकर्णैरीक्षितोऽधुना।
दानाधिकतया लब्धावतारोऽयं स एव किम् ? ॥ १५३ व्याख्या-पुरा पूर्व, सकर्णैर्विद्वद्भिः सश्रोत्रैरथवा सहृदयैः, कर्णः कर्णनृप आकर्णितः श्रुतः । अधुना साम्प्रतमयं लूणकर्णः, स एव पूर्वमुत्पन्नः कर्ण एव, दानाधिकतया दानाधिक्येन, लब्धोऽवतारो जन्म येन स लब्धावतारः । किमिति प्रश्न ईक्षितो दृष्टः । अदोलूणकर्णनिभेन स एव कर्णो दानशौण्डत्वेन पुनर्लब्धावतारोऽवगम्यत इति भावः ॥ १५३
वीरसूः समभून्माता येन जातेन सूनुना।
___ खगधाराजले यस्यारयो मग्नाः खगौरवात् ॥ १५४ व्याख्या-येन लूणकर्णेन, जातेनोत्पनेन, सूनुना पुत्रेण, माताऽम्बा वीरसूः समभूजाता । 'वीरमाता तु वीरसूः ।' वीरं सूते वीरसूः । यस्य लूणकर्णस्य, खड्गधारैव जलं खन्नधाराजलं, तस्मिन्नरयः शत्रवः, खगौरवादात्मीयगुरुतया, मग्ना बुडिताः। अन्योऽपि यो गुरुर्भवति स एव जले मज्जति । एवं तेऽप्यसिधाराम्भसि गौरवान्ममज्जुः । यदि गौरवं तेषां नाभविष्यत्तदा तत्पादपतनमकरिष्यन् , तथाऽऽचरणाभावात् तत्खनधाराजले नामवयन् । परं गौरवादसहिष्णवः सन्तो रणात् तत्करे मृत्युमापुरित्यर्थः ॥ १५४
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org