________________
शयने प्रत्यबुध्यत VII. Sg.gd शयनेषु महार्हेषु VI. 75.160
111.56c
"
शयानम तथोचितम् II. 13.1b
शयानमनघं रात्रौ II. 44.10a शयानस्य महाबल VI. 62.13b विनि:श्वास: V. 10.240
"
"
शयानं च रणक्षितों VI. go. Sob
निर्जितं रणे VI. 100.1b
पतितं भुवि II. 63.42b भीमविक्रमम् VI. 60.28d भुवि तापसम् II 64.16d
निःसंज्ञम् II. 64.27c
"
योऽय पश्यामि VI. 49.5c
,"
"
رد
"
"
१
"
"
"
"
"
"
शयानः पुरुषो रामः III. 73.33a
در
शत्रुनाशार्थम् VI. 65. 12a शरतल्पेऽस्मिन् VI. 49.15a शरपीडितः IV. 19.1b शयानामतथोचिताम् II. 10.22d
"
"
"
را
در
रणपांमुषु VI. 110.7b
शल्यवेधितम् II. 63.37b सह सीतया II. 51.6b
86.7b
शयाना मृदितास्तत्र VI. 31.320 शयानामेव कैकेयीम् II. 7.13c शयानां चारुरूपिणीम् V. 10.52d
भीमविक्रमम् VI. 60.26d शयने शुभे V. 10.5ob
शुभ्रे II. 9.53C
शयाने सह सीतया II. 51.gb
"
:)
86.1ob शयानो दुःखशय्यासु VII. 62.13
न च बुद्ध्यते VI. 13.7d
""
"
در
"
""
"
शयानौ पर्णसंस्तरे I. 23.1d
Jain Education International
"
पुण्डरीकाक्ष VI. 47.200
१११९
शयानौ मन्दचेष्टिती VI. 46.6b रुधिरोक्षितौ VI. 45.1gb
49.1d
ار
39
"
او
در
50.3d
:"
33
शरतल्पगौं VI. 46.4d
47.18b
""
""
शयामहे वा निहताः VI. 66.24a
शयिता त्वं हतः संख्ये III. 56.50 षण्मासम् VI. 61. 270
"
शयितो भुवि राघवः II. 88.1gd
शयित्वा पुरुषव्याघ्रः II. 88.4c
राक्षसेश्वर VI. 111.56d
"
शयिष्यसे हतो भूमौ III. 50.23c
51.30c
"
"
""
शयिष्येऽहं तृणेषु वा II. 88.26b शये पुरस्ताच्छालायाम् II III.14 शरकुण्डेशयः सदा VII. 31.8d शरकोणैः प्रवादिताम् VI. 24.42d शरखङ्गपरथवान् VI. 93.7b शरगुल्मं तथैव च IV. 41.3b शरचापासि पाणिना II. 98.4b शरचापासिधारिणा III. 42.2b शरचापासिधारिणौ III. 69.2b
"
IV. 2.20b शरचापासिपाणिनी III. 2. 11b शरजालपरिक्षिप्ताम् III. 38.2ga शरजालसमन्वितौ VI. 46.7b शरजालाचितौ वीरौ VI. 50.3a
""
स्तब्धौ VI. 46.4c शरजालावृतः सूर्यः III. 28. ga शरजालां शुभाञ्छूरः V. 37.18 शरजालेन पीडिताम् VI. 73.48d रावण: VI. 102.30b शरजालैरकम्पनः VI. 56.6d शरजालैर्महाबलौ VI. 80.24b
""
"
For Private & Personal Use Only
"
www.jainelibrary.org