________________
१११८
शप्तो ब्रह्मर्षिणा तेन VII. 8I.Iga
, वैश्रवणेन हि III. 4.16d शप्तोऽसि रघुनन्दन II. II2.28b शप्तोऽहं वेदवत्या च VI. 60.I0c शबरीदर्शनं चैव I. 3.22a शबरी दर्शयामास III. 74.21a
,, धर्मचारिणी VI. 123.41d शबरीमभ्युपेयतुः III. 74.5d शबरी धर्मचारिणीम् I. I.56d ,, शत्रुसूदनः I. I.57d ,, संशितव्रताम् III. 74.31b शबर्या पूजितः सम्यक् I. I.58a
, रम्यमाश्रमम् III.74.4d ,, शबरीमिदम् III. 74.18d शबर्या स्वेन तेजसा III. 75.1b शबला दीयतां मम I. 53.2of ,, शत्रुसूदन I. 53.1b ,, सा रुदन्ती च I. 54.7a शब्दवेध्य नुकर्षिणा II. 64.58d शब्दवेध्यमिदं फलम् II. 63.13d शब्दवेध्यं च विततम् I. 5.20c शब्दश्च सुमहास्तेषाम् VI. 55.21c शब्दस्पर्शरसानहम् II. 6.4.73b शब्दं कुर्यान्मनस्विनी V. 30.21)
, दुर्मर्षणं ध्रुत्वा IV. 15.5a ,, प्रतिगजप्रेप्मुः II. 63.23c ,, शुश्राव भैरवम् VI. 33.Id ,, ,, राघवः II. 96.5b ,, श्रोष्यत्यशोभनम् II. 61.6d शब्दः कृतो घोर तरः सुभीत: V. 54.40d ,, कृतः कष्टमिति ब्रुवद्भिः VI. 21.35c शब्दापयत धर्मात्मा VII. 88.16c
, मा चिरम् VII. 82.2of शब्दापयति राघव: VII. 96.Id शब्दापिहितकण्ठश्च II. 77.5a
| शब्देन महता ततः II. 96.4b
" , लङ्काम् VI. 86.9c ,, राक्षसास्तेन VI. 99.16c शब्देनापूरयामास III. 22.23c शब्दैरनेकैरशनिप्ररूढैः V.54.33c शब्दैः श्रोत्रमनोहरैः V. 18.3b शब्दो ज्यातलयोरिव VI. 79.24b शमं न लेभे हृदयज्वरादितः II. 85.21c शमी किंशुकपाटलैः III. I 5.18d शमीशाखाभिरास्तीर्य III. 15.22a शम्बरो देवराजेन VI. 69.7a शम्बसादनमुद्धरन् V. 35.8of शम्बूको नाम नामतः VII. 76.3d शम्याग्राहा बिभीतकाः II. 91.49b शयनप्रस्तरैरिव IV. 1.8gd शयन मिदं मम सेवितुं क्षमम् IV. 21.16d शयनं नैव भेजिरे II. 4I.I9d , पुनरागमत् II. 85.15d , प्रत्यनन्तराः II. 65.12b शयनात्सा शुभानना II. 7.31b शयनादुत्थितः काल्यम् IV. 15.7c शयनादुत्पपात ह VI. 60.9od शयनानि च मुख्यानि II. 50.40a
,, प्रसूयन्ते IV. 43.47a शयनान्यत्र नारीणाम् V. II.20c शयनान्यासनानि च II. 91.77d
, ,, IV.50.33d ,, ,, V. 6.41b
, , ,, 20.Iob शयनासन यानवत् II. 9I.34b शयनीयं नरेन्द्रस्य II. I5.20a शयनीयानि यानानि II. 30.45a शयने चोत्तमाङ्गेन VI. 21.5a ,, जाग्रणे तथा VI. 61.26d , न्यस्तसर्वाङ्गम् VI. 60.29c
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org