________________
१०१२
वज्रेण मेरुं भगवानिवेन्द्र: VI. 59.136d , शतपर्वणा I. 46.1gb , , III. 7I.Iod वज्रणेन्द्र इवासुरान् V. 43.19d वज्रणेन्द्रो यथाचलम् VII. 7.38d वज्रेणेव निपातितः IV. 19.12d ,, पुरंदरः VI. 56.17d ,, महागिरिः IV. 16.23d , विदारितम् VI. 41.89d ,, शतक्रतुः VI. 43.18b वज्र हेमविभूषिते IV. 3.17b. वजेरिव महाचल: III. 25.14b वज्रो नाम महागिरिः IV. 42.25d वज्रोपमानं व्यथयांप्रचक्रुः VI. 67.151d वज्रोपमा वायुसमानवेगाः VI. 14.40 वज्रोल्लिखितपीनांसौ V. 10.16c वञ्चना या तु लब्धा मे II. 34.37a वञ्चनार्थ वनौकसाम् VI. 92.34b वञ्चनीया मया सर्वे V. 2.32c वञ्चयित्वा च रावणम् V. 56.24b ,, तु पौलोमीम् IV. 39.6c , ,, राघवम् III. 40.25b , , राजानम् II. 37.22c
,, वने रामम् V.31.10a वञ्चयित्वा वनौकसः VI. 90.8b वञ्चितावृजुविक्रमी VI. 50.16d वञ्चिताश्चापि ते वयम् II. 84.16b वञ्चितं पितरं दृष्टवा III. 37.10a वञ्चिताः स्म हनूमता VI. 8.3b वञ्जुला बकुलास्तथा IV. I.78b
, , VI. 4.79b वजुलैर्जलकुक्कुटैः IV. 13.8b | वञ्जलांस्तिनिशांस्तथा III. II.74b वटः शुक्लद्रुमैस्तथा III. 75.23b वडवामिव पातिताम् II. II4.17d
वडवामिव पांसुषु VI. 33.4d वडवामुखवन्मुखम् VI. 74.42b वडवामिव वाहिताम् II. 20.34b वणिग्जन: पण्यफलत्वमीयात् I. I,IOOc वणिम्भिरुपशोभिताम् I. 5.14d
___VII. 70.14d वणिजश्च महाधनाः II. 36.3b वणिजामापणेषु च II. 6.12b वणिजो दूरगामिनः II. 67.22b
,, न प्रसारयन् II. 48.4b वत्सं किं कुपितो ह्यसि II. 64.30d वत्सदन्तैः शिलीमुखैः VI. 76.6b वत्स नैवं नियुक्तेयम् II. 37.16c वत्सरं समुपासत I. 43.Id वस्स राम इमाः पश्य VII. I07.10a ,, ,, चिरजीव II. 4.39a ,, धनुः पश्य I. 67.12c ,, रावण तुष्टोऽस्मि VII. 30.3a वस्सला चानृशंसा च II. 62.7c ,, ते यथा धेनुः VI. 32.IIC ,, स्वं यथावत्सम् II. 87.8a वत्स वाक्यमरिन्दम IV. 31.34d ,, सत्य प्रतिज्ञो हि II. 75.62c वत्सः श्रेयसि जातस्ते II. 2.49a वत्सो मे विचरिष्यति II. I2.95d वत्स्यते कामवस्थां मे IV. 20.170 वत्स्यत्येनां विभावरीम् II. 84.13b वत्स्यन्यपि गृहेष्वेव II. 45.25c वत्स्यसि त्वमरिंदम III. 13.8d
,, त्वं मया सार्धम् VII. 30.44c वत्स्यामद्य निशामिमाम् II. 46.rob वत्स्यामि नियतेन्द्रियः V. 13.52b
, मानुषे लोके I. 15.30a ,, विजनीकृता VII. 48.6b
विजने वने II. 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org