________________
वज्रमुद्यम्य देवराट V. I,II8b वज्रमुष्टिविरूपाक्षः VII. 5.35c वघ्रमुष्टिश्च मैन्देन VI. 43.12a वज्रमुष्टिस्तु मैन्देन VI. 43.28b वज्रविद्रुमभूषितम् VI. 77.3b वज्रविद्रुमवैदूर्य- V.54.27c वज्रविद्युत्प्रभाः शराः VII. 7.35b वज्रवेगनिपातिनाम् IV. 59.4b वज्रवेदिसमप्रभाः VII. 24.7d वज्रवैदूर्यगर्भाणि V. I0.33a वज्रवैदूर्यचित्रं च VII. 12.9a वज्रवैडूर्यचित्रैश्च III. 55.8c वघ्रसारं महानादम् VI. I02.48a
, ,, I08.10a वज्रसंयोगसंयुक्तैः V. 49.3a वज्रसंस्थानसंस्थितः IV. 42.25b वज्रसंस्पर्शबाणस्य III. 51.24a वज्रसंहननः कपिः V. I.183d वज्रसंहननोपेतः I. 17.16c वज्रसारमयं नूनम् II. 6I.ga वज्रसारसमस्वनान् VI. I07.39d वज्रसाराणि सर्वशः VI. I00.3d वनस्पर्शतलैर्हस्तैः VI. 58.16a वज्रस्पर्शसमान्पञ्च VI. 90.44c वज्रस्पर्शसमैर्भुजैः I. 39.18d वज्रस्पर्शसमैहरीन् VI. 52.16d वज्रस्फटिकवेदिकम् VII. 13.5d वज्रस्य च निपातेन IV. 66.28a वज्रहस्तं रणे हन्याम् III. 23.25a वज्रहस्तात्मजात्मजम् VI. 29.3b वज्रहस्तात्मजात्मजः VI. 67.42b वज्रहस्तो यथा शक्रः VI. 67.38a वजं चापि प्रवालकम् VI. 75.8d ,, प्रगृह्य पाणिभ्याम् VII. 85.13c ,, वज्रधरस्येव VI. III.83a
१०११ वजं वज्रधरो यथा III. 12.36d
, , , VI. 84.20d ,, विष्टम्भितं येन VI. 71.34a वज्रा इव महाद्रुमान् III. 26.30d वज्राक्षतं कर्म समारभस्व V. 48.12d वज्राकुशनिकाशश्च V. 4.6a वज्राणामिव वासवम् IV. 19.22b वज्राणि च महार्हाणि VII. 39.25c वज्राननं वज्रवेगम् VII.69.18a वज्रानिलमनोजवाः VII.7.4b वघ्रानिव शतक्रतुः III. 20.20b
" , VI. 21,26d वज्रायुवसमप्रभः VI. 17.4b वज्राशनिकृतव्रगम् III. 32.7b वज्राशनिसमप्रभः Vl. 22.33d वज्राशनिसमस्पर्शम् III. 26.IIC वज्राशनिस्पर्शः IV. 54.15c
VI. 43.32a वज्राशनिसमस्पर्शः V. I.165a वज्राशनिसमस्वनम् IV. 31.40b
V. 44.3d वज्राशनिसमैः शरैः VI. 88.10b
" . , ,45b वज्राहत इवाचल: VI. 70.65b
,, , VII. 69.36d वज्राहतं शृङ्गमिवाचलस्य V. 28.4d वज्रिणं वा न कल्पये II. 23.32d वज्रिणश्च महाबलान् V. 4.23b वघ्रिणाभिहतः कालम् III. 71.13a वज्रिबाहुविसर्जितः VI. 108.17b वज्रिवज्रहतानीव VI. 75.25a वज्रिवज्रहतो यथा VII. 32.47d वत्री महेन्द्रस्त्रिदशेश्वरो वा V.5-1.35a
,, वज्रमिवाचले III. 2.25d बजे ग भगवान्पक्षी V. 58.16a
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International