________________
वत्स्यामि विजने वने II. 20.31b वत्स्यामोऽत्र निशामिमाम् VI. 38.3d वदतश्च भयावहाः VII. 2. 13d वदतं कार्यमिह वाम् III. 69.44c वदतः शृणु तानि मे V. 35.7d
वदता लक्ष्मणेत्युचैः III. 58. 130 वदतो वै वसिष्ठस्य I. 55.25a वदनमुदित पूर्णचन्द्रकान्तम् VI. 114.350 वदनं चारुलोचनम् VI. 12.16d
तद्वदान्यायाः II. 60. 170
पद्मसंकाशम् III. 55.31C पुष्करेक्षणम् II. 61.8d वदनादमृतोपमम् V. 64.43b वदनानि सुयोषिताम् V. 9. 36d वदनेनाप्रसन्न V. 15.36c वदने शुभकुण्डले VI. 90.35d वदन्तमेवं तं दूतम् VII. 67.1.8c वदन्तं हेतुमद्वाक्यम् VI. roga वदन्ति पुरवासिन: VII. 43.20
स्म मनीषिणः II. 47.3d वदन्तो राघवजयम् VI. 108.26c वदन्त्यामतिदारुणम् II. 36.13b वदन्त्याः श्रूयतां मम III. 9.13d वदन्त्यो रावणाज्ञया VI. 113.30d वद वा न भयं तेऽस्ति VII. 23.270 वदान्यः सत्यसङ्गरः I. 7.22b वदेत्क्षमं स्वामिहितं स मन्त्री VI. 14.22d वधकर्महतोऽधर्म: VI. 83.220 वधमप्रतिरूपं तु I. 75.24c
""
"3
II. 64.1a वधमाख्याहि चात्मनः III. 68.4d वधमाज्ञापय क्षिप्रम् V. 58. 1140 वधश्च पुरुषव्याघ्रे VI. 33. &c वधस्तस्यैष धीमतः VI. 85.15d वधस्तु दूतस्य न नः श्रुतोऽस्ति V. 52. 15d
""
""
"
رو
Jain Education International
૨૦
वधस्तु रामस्य मया त्वया च VI. 14.11a वधस्याकोविदाः पुरा III. 73.13d वधं खरत्रिशिरसोः I.3.20
च तेषां निखिलेन रक्षसाम् III. 20.25c
2.
चैव जटायुषः IV. 55.22b
न कुर्वन्ति परावरज्ञा V. 52.5C
""
"
22
"
23
81.70
29
21
29
भर्तुः सुदारुणम् IV. 19.4b मित्रबलस्य ते VI. 32.26b
स रक्षसां युद्धे VI. 34.22c
29
""
वधः संयति रक्षसाम् I. 1.45b III. 9.10d वधाकाङ्क्षी तवागतः VII. 68.11d वधात्तस्य दुरात्मन: VI. 65.2b वधात्तेषां सुदुःखितः I. 41. 13d वधाय खलु रक्षसाम् III. 51.24d
"
"
"
"
39
"
"
"
33
"
"
पुत्रस्य दारुणम् VI. 92.4d प्राप्स्यति दुर्मतिः VII. 24.21b
22
सानुबन्धस्य VII. 67.200 सीता सा नीता VI. 94. 11c वधायान्तःपुरस्य च III. 56.17d वधायासुररक्षसाम् I. 1.44b वधायासुरसैन्यानाम् I. 21. 1I6c वधायास्य दुरात्मन: VI. 59.46b वधायेन्द्र जितो राम VI. 85. Ita वधायैषां दुरात्मनाम् VI. 17.9b वधार्थं कालचोदितः VI. 95.48d
तस्य भगवन् I. 15. IIC
""
"
देवशत्रूणाम् I. 15.26a
परमाहवे VI. 92.3rd
asi गृह्य III. 51.270
रौद्रस्य नृशंसकर्मणः VI. 80.43c लवणस्याज VII. 69.240
शत्रोः पुनरागतास्त्विह IV. 13.30d
समरे शरम् III. 30.24b
For Private & Personal Use Only
www.jainelibrary.org