SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह | भूपादिकार्यकरणे सुभटः दीनादिमार्गेणजने सुभटः | सन्मार्गचारुचरणे सुभटः क्रोधादिवीरविजये सुभटः ॥ २ ॥ श्रीमन्महेन्द्रो विजयाख्यसिंहो देवेन्द्रचन्द्रः शुचिपद्मदेवः । श्रीपूर्णचन्द्रो जयदेवसूरिर्हेमप्रभो नाम जिनेश्वरश्च ॥ १ ॥ - श्री आमदेवसूरि । श्रीधर्म्मरत्नसूरि । श्रीविबुधप्रभसूरि । श्रीप्रज्ञातिलकसूरि । श्रीभावदेवसूरि । 5 श्रीगुणसमुद्रसूरि । श्रीविनयचंद्रसूरि । श्रीमलयचन्द्रसूरि ॥ 10 15 ६२ 20 25 30 [ पञ्चात्केनापि पूर्तिरूपे निक्षिप्तेऽन्यपत्रेऽनुपूर्तिरूपो द्वितीयो लेखः - ] सुश्रावकाग्रिमगुणै रचितावतंसः संसारमोक्षपयसोर्विवृतौ सुहंसः । श्रीवीतरागपदसंस्मृतिशुद्धहंसः पेथाभिधोऽजनि जनैर्विहितप्रशंसः ॥ १ ॥ श्रीजीवानन्दतुल्योऽभूत् कृपया साधौ जनेऽखिले । तत्पुत्रौ सगुणैः ख्यातौ सदाचारधुरंधरौ ॥ २ ॥ प्रतापमल्ल प्रल्हादौ सप्तक्षेत्र्यां कृतोद्यमौ । पुण्यश्रियां सरागौ यौ शुद्धे यशसि लोलुपौ ॥ ३ ॥ पूर्वोपात्तसुपुण्यबीजकमलां प्राप्य प्रमोदान्वितः सत्पुण्योपचयं विधातुममलां सज्ज्ञानलक्ष्मीं स्थिराम् । श्रीजैनागमसारमेतदनघं चित्रं चरित्रं मुदा, श्रीमच्छांतिजिनेश्वरस्य जनताप्रल्हादकोऽवाचयत् ॥ 8 ॥ [ पुनरन्याक्षरैः पश्चाल्लेख:- ] चतुर्वेदैर्बलैर्भूमिदेवैर्भुवि विनिर्मिते । त्रिधा हुतानिप्राकारे वेदाचारचतुर्मुखे ॥ १ ॥ चक्रखाम्यादिकैर्देवैर्देवी भिर्विजयादिभिः । नानायुधकरैः शान्तैः चतुर्द्वारोपशोभिते ॥ २ ॥ अशोकेऽर्कप्रभायुक्ते सप्तेतिद्वेषवर्जिते । जाल्योधरे विश्वमान्ये सर्वज्ञास्थानसन्निभे ॥ ३ ॥ श्रीमत्संघहृदासीनभावार्हन्मुख्यवर्तिनाम् । जिनानां वर्द्धतात्साधुगणे पूजामहोदयः ॥ ४ ॥ शांतिस्तत् ब्रह्मलोकस्य क्षेमं स्थानं निवासिनाम् । आरोग्यं विप्रभक्तानां शिवं संघस्य शाश्वतम् ॥ ५ ॥ सागर-सज्जनमुख्याः कृष्णाभिधवामदेवगुणकलिताः । यस्मिन् मंगलकलशाः जनताहितकारिणो भांति ॥ ६ ॥ यस्योपसर्गाः स्मरणे प्रयांति विश्वे यदीयाश्च गुणा न मान्ति । यस्याङ्गलमा ................. स्य कान्ति संघस्य शान्ति स करोतु शान्तिः ॥ ७ ॥ [ पुनरप्यन्याक्षरैः पश्चाल्लेखः- ] वार्द्धक्ये केsपि रोगार्त्ताः केऽप्यसारा जरद्गवः । बुद्ध्याऽन्ये जांबवतुल्या अन्ये लोकपितामहाः ॥ १ ॥ स्थैर्यौदार्यगुणैर्युक्तौ श्रीमत्संघपुरस्कृतौ । मेहा- भीमाभिधौ श्राद्धौ धर्मकर्मधुरन्धरौ ॥ २ ॥ [ ६२ ] हुंबडवंशीय श्रे० झंझाक-लेखित-धर्मशर्माभ्युदय काव्य-पुस्तकप्रशस्तिः * । [ लेखनकालो न निर्दिष्टः । ] अथास्ति गूर्जरो देशो विख्यातो भुवनत्रये । धर्मचक्रभृतां तीर्थैर्धनाढ्यैर्मानवैरपि ॥ १ ॥ विद्यापुरं पुरं तत्र विद्याविभवसंभवम् । पद्मः शर्करयाख्यातः कुले हुंबडसंज्ञके ॥ २ ॥ तस्मिन् वंशे दादनामा प्रसिद्धो भ्राता जातो निर्मलाख्यस्तदीयः । सर्वज्ञेभ्यो यो ददौ सुप्रतिष्ठां तं दातारं को भवेत्तोतुमीशः ॥ ३ ॥ * पत्तने संघसत्कभाण्डागारे ताडपत्रात्मकस्य पुस्तकस्य प्रांते इयं प्रशस्तिर्लिखिता लभ्यते । ப Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy