________________
जैनपुस्तकप्रशस्तिसङ्ग्रह। यः सैद्धांतिकमौलिभूषणमणिर्विद्वज्जनाग्रेसरः, संतोषोत्तमरत्नरंजिततनुः श्रीमानदेव प्रभुः । यच्चेतः कलयापि नो विलिखितं सल्लापलीलावती-वेल्लल्लोचनचारुवीक्षितस(श)रश्रेणीभिरात्मोद्भवः ॥३॥ श्रीपूर्णचंद्रसूरेौदिगोधूदनाशिनी । ब्रह्मनिनोऽपि सोऽव्याद्वो यासूत परमं वृषम् ॥ ४ ॥ श्रीमानदेवसूरेः पट्टेऽजनि मानतुंगसूरिगुरुः । विधिरिव भवांतकारी नरकद्वेषी स विष्णुरिव ॥ ५॥
अन्यच्च-धर्कटवंशसुधानिधिचंद्रः श्रेष्ठी गणियाको निस्तंद्रः ।।
तस्य गुणश्रीः समजनि जाया दक्षसुतेव सदैव विमाया ॥ ६॥ तस्यांगजैका सुमहत्तरायाः प्रभावतीसंज्ञमहत्तरायाः।
पार्थेऽगृहीत् पंचमहाव्रतानि प्रद्युम्नसूरेः सुगुरोः करेण ॥ ७॥ जगश्रीरुदयश्री-श्रीचारित्रश्रीमहत्तराः । क्रमेण तासां सर्वासां पादपद्ममधुव्रता ॥ ८॥ 10 सा निर्मलमतिगणिनी रम्यां श्रीयोगशास्त्रसद्वृत्तेः । द्वैतप्रकाशखंडस्य पुस्तिका लेखयामास ॥ ९॥ श्रीमानतुंगसूरेः पट्टस्थितपद्मदेवसूरीणाम् । तां प्रवचनरसपात्रां प्रददौ पुण्याय पुण्यतराम् ॥ १० ॥
संवत् १२९२ वर्षे कार्तिक शुदि ८ रवौ धनिष्ठानक्षत्रे योगशास्त्रवृत्तिद्वितीयप्रकाशस्य लिखितेति ॥ शुभं भवतु ॥
[२६] 15 दीशापालान्वय-श्रे०वीरलेखित-ज्ञाताधर्मकथादिषडङ्गीवृत्तिपुस्तकप्रशस्तिः ।
[लेखनकाल १२९५ विक्रमाब्द] सम्वत् १२९५ वर्षे चैत्रसुदि २ मङ्गलदिनेऽयेह श्रीमदनहिल्लपाटके महाराजश्री भीमदेवविजय
कल्याणराज्ये ज्ञाताधर्मकथाङ्गप्रभृति षडङ्गी सूत्रवृत्तिपुस्तकं लिखितम् ॥ .. अस्ति विस्तारवानुामच्युतश्रीसमाश्रमः । नदीनसत्त्वसम्पूर्णो दीशापालान्वयार्णवः ॥ १॥ 20 तस्मिन् देउकनामा त्रासविहीनोऽभवत्पुरुषरनं । विजयमतिरस्य पत्नी बभूव धर्मैकनित्यमतिः ॥ २॥ .
तयोरभूतां तनयौ नयान्वितौ निजान्वयव्योममृगाकभास्करौ ।
सोल्लाक-चील्लाक इति प्रसिद्धौ प्रादूश्च पुत्री धनपालमाता ॥ ३ ॥ सोल्लाकस्याभवत्पनी मोहिणीति तयोः सुतः । महणाख इति ख्यातः सम्यक्त्वे निश्चलाशयः ॥ ४ ॥ वील्हाकसत्का दयिता दयाह्या सोषू: सदाचार विचारचारुः । सञ्चित्यसंसारमसारमेषा धर्मार्थमर्थव्ययमाततान॥५॥ 25 पुरुषर्था इव भूताश्चत्वारो नन्दनास्तयोर्जाताः । कर्तुमिव तुल्यकालं जिनोक्तधर्म चतुर्भेदम् ॥ ६॥ प्रथमस्तत्र जयन्तो वीराख्यस्तदनु तदनु तिहुणाः । जाल्हणनामा तुर्यः पञ्चत्वं प्राप तत्राद्यः ॥७॥ वीरस्ततोऽन्यदाऽश्रौषीत् शोकशङ्कुविनाशकं । श्रीजगचन्द्रसूरीणां वचः सर्वज्ञभाषितम् ॥ ८॥ तद्यथा - चला समृद्धिः, क्षणिकं शरीरं; बन्धुप्रबन्धोऽपि निजायुबद्धः ।
भवान्तरे संश्चलितस्य जन्तो-न कोऽपि धर्मादपरः सहायः ॥९॥ कुबोधरुद्धे भुवने न बुध्यते, स्फुटं जिनेन्द्रागममन्तरेण । कलौ भवेत्सोऽपि न पुस्तकं विना, विधीयते पुस्तकलेखनं ततः ॥ १०॥
* ताडपत्रात्मकं एतत्पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org