________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । श्रुतज्ञानाराधनाथं च । न्यायार्जितनिजद्रविणव्ययेन । तपागच्छगगनभास्करश्रीभट्टारक-प्रभुश्रीजयानंदसूरीणामुपदेशेन प्राकृतश्रीपार्श्वनाथचरित्रं गृहीतमस्ति ॥ संवत् १४४० वर्षे । मंगलमस्तु सर्वजगतः ॥
[ * पट्टनस्थ-संघवीपाडासत्कभाण्डागारे पुस्तकमिदं सुरक्षितमस्ति । ]
___10
15
राहडश्रावकलेखित [ देवचन्द्रसूरिकृत]-शान्तिनाथचरित्रपुस्तकप्रशस्तिः। 5
[लेखनकाल-१२२७ विक्रमाब्द] क्षोणीतलप्रसृतमूल उदीर्णशाखो धम्मैकहेतुरुरुपर्वपरंपराढ्यः । श्रीमाननेकगुणभृ........ प्रकुर्वन् प्राग्वाटवंश उदितो विदितोऽस्ति भूमौ ॥१ तदंशलब्धप्रभवः परासीद्विनिर्गतः सत्यपुरासुतीथोत् ।
श्रेष्ठी विशिष्टः किल सिद्धनागस्तस्याथ भार्याऽभवदंबिनीति ।। २ चत्वारोऽथ तयोः पुत्रा जाताः सर्वत्र विश्रुताः । पोढको वीरडश्चान्यो वर्द्धनो द्रोणकस्तथा ॥ ३. कनकरुचिपित्तलामयबिंब यैः कारितं वरं शान्तेः। यत्पूज्यतेऽधुना दधिपद्रे श्रीशान्तिजिनभवने ॥४ पोढकश्रेष्ठिनस्तत्र..... देवी प्रियाभवत् । त्रयः पुत्रास्तयोर्जाताः सद्गुणाढ्याः पटा इव ॥ ५ . तत्राद्य आम्बुदत्ताख्यो द्वितीयश्वाम्बुवर्द्धनः । तृतीयः सज्जनानंददायिमूर्तिश्च सजनः ॥ ६ येनाकार्यत निर्मलोपलमयीं राकाशशांकप्रभा श्रीमत्पार्श्वसुपार्श्वतीर्थकरयोर्मुर्ति यशोवन्निजम् । । प्रायः पूरयदौघयाचितशतान्याराधकप्राणिनां श्रीमद्वीरजिनेश्वरस्य भवने महाहृताख्ये पुरे ॥ ७ पुत्र्यौ च पोढकस्य द्वे आसिषातां महत्तरे । यश श्रीति गणिन्यऽन्या शिवादेवीति विश्रुता ॥ ८ महलच्छिः सज्जनस्याथ प्रियाऽभूत्पृथिवीसमा । यया..... पद्माभ्यां तोषिता मानणालयः ॥ ९
- विश्वप्रसिद्धाः कमनीयरूपाः समीहिताः सर्वजनस्य कामम् ।
तयोः सुताः कामगुणा इवोच्चैः पंचाऽभवन् किं तु न साधुनिंद्याः ॥ १० । तत्राद्यो धवलो नाम वीसलो देशलस्तथा । तुर्यों राहडनामा तु पंचमो बाहडो मतः ॥ ११ धवलस्य भल्लणीति प्रियाऽऽसीदथ चैतयोः । वीरचंद्रः सुतो जातो देवचंद्रस्तथापरः ॥ १२ विजयाजयराजाम्बसरणमुखास्तत्र वीरचंद्रसुताः । जाता हि, देवचंद्रस्य देवराजः सुतः प्रवरः ॥१३ पुत्रिकैका सिरी जाता धवलस्य कलखरा । निरपत्यावभूतां च पुत्रौ वीसल-देशलौ ॥ १४ राहडस्य लघुभ्राता बाहडोऽभूज्जनप्रियः । भार्या जिनमतिश्चास्य पुत्रो जसडकस्तयोः ॥ १५ 25 सज्जनस्य तथाऽभूतां द्वे सुते तत्र सांतिका । माता शुकादिपुत्राणां द्वितीया धांधिका पुनः ।। १६ अथ तत्र राहडो यो विशेषतः सोऽभवद्गुणी प्राज्ञः । सुजनप्रियः सुशीलः प्रियधर्मा सर्वदोदारः ॥ १७ अपि च-सद्भद्रशालो भुवि नंदनाढ्यः ससौमनस्यो न...............।
माध्यस्थ्यभावं दधदुन्नतात्मा सुवर्णभाग् राजति मेरुवद् यः ॥ १८ तथा-पूजां करोति विधिना स्तवनं जिनानां साधून स्तुते तदुदितं समयं शृणोति ।
दानं ददाति च करोति तपोऽपि शक्त्या शीलं च पालयति गहिजनोचितं यः ॥ १९ तस्य प्रिया देमति नामधेया............ धर्मार्थिनी पात्रवितीर्णवित्ता नित्यं समाराधितभर्तृचित्ता ॥ २०
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org