SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७६ जैनपुस्तकप्रशस्तिसङ्ग्रह । बभूव भूतला "प्राग्वाटवंशजः । शिष्टाचाररतः श्रेष्ठी धीनाको नाम संगतः ॥ १ ॥ तत्कलत्रं तु पद्मश्रीः रामश्रीरिव केवला । अभवत् पासचंद्राख्यस्तयोः सूनुः सुधार्मिकः ॥ २ ॥ पौत्रस्तु गुणपालाख्यो धीनाकः श्रेष्ठयथान्यदा । श्रीदेवेंद्रमुनींद्रस्य देशनामशृणोदिति ॥ ३ ॥ ज्ञानाभयोपग्रहदानभेदाद् दानं त्रिधा सर्वविदो वदन्ति । तत्रापि तीर्थात्रुटिकारणेन सुज्ञानदानं प्रवरं वदन्ति ॥ ४ ॥ 5 कालादिदोषान्मतिमांद्यतश्च तन्नो भवेत् पुस्तकमंतरेण । चलश्रिया शाश्वतसौख्यकारि तल्लेखनं युक्तमतः सतां हि ॥ ५ ॥ श्रुत्वेति श्रेष्ठी धीनाकः खश्रेयोऽर्थमलेखयत् । पुण्यं श्रीउत्तराध्यायलघु सद्वृत्तिपुस्तकं ॥ ६ ॥ यावद्" 10 **************** • वाच्यमानं विदुषां समूहैः ॥ [ २ ] धर्कवंशीय श्रा० रत्नश्री लेखित पर्युषणाकल्प-पुस्तिका प्रशस्तिः । ७ ॥ [ लेखनसमय सं० १३०० विक्रमाब्द ] संवत् १३०० वर्षे कार्तिक वदि १३ शनौ पर्युषणाकल्पपुस्तिका लिखिता ॥ छ ॥ छ ॥ सूरिः श्रीगणनायकोऽजनि यशोभद्राभिधेयः प्रभुः, श्रीशाली-सुमती-श्वराश्च गुरवः श्रीशांतिसूरिस्ततः । श्रीमानीश्वर-शालिसूरि-सुमतिः श्रीशांतिसूरीश्वराः, श्रीषंडेरगणे क्षमार्षिसहिताः कुर्वंतु वो मंगलं ॥१॥ Jain Education International अपि च 15 यः सद्वृत्तिविनिर्मिताखिलजनप्रीतिप्रकर्षोदयः, प्रोद्भूतोन्नतिभासुरः सरलताशाली सुपर्वत्रजः । धर्माय प्रवरेण भूरिविलसत्संपद्भरेणांचितः, स श्रीमान् जगतीतले विजयतां वंशश्चिरं धर्कटः ॥ २ ॥ तस्मिन् वंशे विशाले समजनि सुकृती सालिगो नामधेय - स्तस्यासीज्ज्येष्ठपुत्रो गुणगणवसतिरासपूर्वी धरश्व । आशापालस्तदन्यो निजकुलतिलको दानदाक्षिण्यदक्षः, संतोषी शांतचित्तो जिनचरणरतो धर्मकर्मप्रवीणः ॥ ३ ॥ आसधरस्य या पत्नी शीलालंकारधारिणी । आसमती नाम पुत्रोऽस्याः पूर्वो माल्हणाभिधः || ४ || 20 द्वितीयो जाल्हणो नाम शुद्धवंशोद्भवः सुधीः । [ सुरद्रुमसमो ]दीने वूडाकस्तृतीयकः ॥ ५ ॥ asreer प्रिया सौम्या रत्नश्रीः सत्यशालिनी । दयादाक्षिण्य विभवा सत्यसंतोषशालिनी ॥ ६ ॥ सद्गुरोश्चरणांभोजखंडषट्पदसोदरा । तस्याः पुत्रो बभूवायं पासडाख्यो महामतिः ॥ ७ ॥ आसपालप्रिया जाता सुहवाख्या वरानना । तस्याः सुतः सतां मान्यो गोसलः पुण्यमंदिरं ॥ ८ ॥ गोसलस्य प्रिया सौम्या वस्तिनी शुद्धवंशजा । जेहकाख्यः प्रियः पुत्रो नरसिंहो द्वितीयकः ॥ ९ ॥ 25 ललना पासडस्येयं धनश्रीः धर्मकांक्षिणी । अच्छुतोऽस्य अभूत् पुत्रोऽन्यो जांजणाभिधः ॥ १० ॥ स्यांगना जाता विल्हुका बंधुबंधुरा । पुत्रस्तस्याः सदा सौम्यः समताको कृपानिधिः ॥ ११ ॥ संसारे दुःखरूपे कथमपि च लभ्यते मानुषत्वं, तस्मिन् धर्मप्रभावे विलसति कमला स्वप्नवच्चंचला सा । रत्नश्रीः प्राप्य शुद्धां जिनवचनततिः श्राविकान्येद्यु वित्त-व्याजादाकल्पं पुनरपि च पटे निश्चलां तां करिष्ये ॥ १२ ॥ ... [ किंचिदपूर्णाsये ]. * पुस्तिकेयं स्तम्भतीर्थे शांतिनाथमन्दिर स्थितज्ञानकोशे विद्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy