SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 5 .... .... .... ......... जैनपुस्तकप्रशस्तिसङ्ग्रह । [८०] प्राग्वाटवंशीय श्रे० यशोदेव-लेखित-सिद्धान्तविचार-पुस्तिकाप्रशस्तिः । . [लेखनसमय सं० १२१२ विक्रमाब्द] संवत् १२१२ आषाढ वदि १२ गुरौ । लिखितेयं सिद्धान्तोद्धारपुस्तिका लेखकदेवप्रसादेनेति । अंथानं० १६३० द्वितीयखंडे ॥ छ । शिष्यांभोजवनप्रबोधनरवेः श्रीधर्मघोषप्रभो-र्वक्रांभोजविनिर्गताः [ सुविशदाः ] सिद्धांतसत्का अमी। पर्याया गणिचंद्रकीर्तिमुनि]ना संचिंत्य संपिंडिताः, स्वस्य श्रीविमलाख्यसूरिंगणभृच्छिष्येण चिंताकृते ॥१॥ अस्ति श्रीमदखर्वपर्वततिभिः सर्वोदयः क्ष्मातले, छायाछन्नदिगंतरः परिलसत् भव्यावलीसंकुलः । सेवाकारिनृणां नवीनफलदोऽप्यश्रांतसांद्रद्युति-निश्छिद्रः सरलत्वकेतुनिकरः प्राग्वाटवंशः सतां ॥ २ ॥ मौक्तिकहारसंकाशः समासीत्तत्र नीहिलः । श्रावको गुणसंयोगान्नराणां हृदये स्थितः ॥ ३ ॥ 10 समजनि धनदेवः श्रावकस्तस्य सूनुः, प्रथितगुणसमुद्रोऽमंदवाणी विशेषात् । गगनवलयरंगत्कीर्तिचंद्रोदयेऽस्मिन् , लगति न....................... ॥ ४ ॥ तस्य च भार्येन्दुमती..........पुत्रः गुणरत्नो....."रोहणाचलः धर्मवनद्रुममलयः । ......... कीर्तिसुधाधवलितसमस्तविश्ववलयो यशोदेवश्रेष्ठी ॥५॥ तस्य च - अंबीति नान्ना जनवत्सलाऽभूद् भार्या यशोदेवगृहाधिपस्य । 15 यस्याः सतीनां गुणवर्णनायामाद्यैव रेखा क्रियते मुनीन्द्रैः ॥ ६॥ तयोश्च पुत्रा उधरण-आम्बिग-वीरदेवाख्या बभूवुः । सोली-लोली-सोखीनामानश्च पुत्रिकाः संजज्ञिरे ॥ ७॥ अन्यदा च-सिद्धांतलेखनबद्धादरेण जिनशासनानुरंजितचित्तेन । यशोदेवश्रावकेण सिद्धांतविचारपर्यायपुस्तिका लेखयामास (!) ॥ ८॥ पूज्यश्रीविमलाख्यसूरिगणभृच्छिष्यस्य चारित्रिणो, योग्याऽसौ गणिचंद्रकीर्तिविदुषो विद्वज्जनानंदिनी । शास्त्रार्थस्मृतिहेतवे परिलसद् ज्ञानप्रपा पुस्तिका, भक्तिमांचितय( ? )त्युपासकयशोदेवेन निर्मापिता ॥ ९॥ यावचंद्ररवी नभस्तलजुषौ यावच्च देवाचलो, यावत्सप्तसमुद्रमुद्रितमही यावन्नभोमंडलं । यावत्स्वर्गविमानसंततिरियं यावच दिग्दंतिन-स्तावत्पुस्तकमेतदस्तु सुधियां व्याख्यायमा मुदे ॥ १० ॥ ॥ इति प्रशस्तिः ॥ समाप्त ॥ छ । [८१] प्राग्वाटवंशीय-श्रे० धीनाक-लेखित-उत्तराध्ययनलघुवृत्ति-पुस्तकप्रशस्तिः । [लेखनसमय सं० १२९६ विक्रमाब्द ] -संवत् १२९६ चैत्र वदि १० सोमे। * एतत्प्रशस्तियुक्ता पुस्तिका स्तम्भतीर्थे शांतिनाथमन्दिरावस्थितज्ञानकोशे विद्यते । + पुस्त कमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरस्थितभांडागारे विद्यते। 20 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy