________________
प्रश्नव्याकरणाख्यं
[ गाथा ३३६-३४२]
बितिएण य संजुत्तो, चकारवग्गो लभइ [१० २१०, पा० १] तइयवग्गे । प-यवग्गे पुण लब्भइ, चत्तारिस(म)एण संजुत्तो ॥ ३३६ ॥
चकार एकसंख्याक[कः], ककारोऽप्येकसंख्य एव । ततः संयोगा[द] क्रान्तिकसंज्ञः । कस्मात् ? तुल्यसंख्यत्वात्। यथा 'च'। स यत्रतत्रस्थः प्रश्ने ध्व(स्व)वर्गान् प्राप्नुतः(प्राप्नोति)। टकारः ककारयुक्तोऽर्द्धक्रान्तिकसंज्ञः यथा 'टु' । स यत्रतत्रस्थः प्रश्ने पवर्ग प्राप्नोति । चतुर्थतकारेण । युक्तः [प० २१०, पा० २] ककारोऽर्द्धक्रान्तमापन्नो यथोक्तः स यत्रतत्रस्थे(स्थः) प्रश्ने तृतीयवर्ग प्राप्नोतीति ॥ ३३६॥
जो अ ककारे गमओ, भणिओ सो चेव तइय-चरिमाणं ।
आइम-तइयाभिहए, लभइ तकारो ह त-पवग्गे ॥ ३३७ ॥
यथा ककारः प्रथमस्वरेण तृतीयस्वरेण वा युक्तः सवर्गाक्षरं लभते । एवं तृतीयवर्गाक्ष-10 राणां ग ज ड द ब ल सा ना, चरि[प० २११, पा० १]माणां ङ अ ण न मा नां चान्यतमाक्षरप्रश्ने प्रथमस्वरेण तृतीयस्वरेण वा युक्तः आत्मीयवर्गऽक्षरमवाप्नोति उत्तरानुवलितत्वादुत्तरम् । खकारः प्रथमखरेण युक्तः तवर्गेऽक्षरमेकं प्रामोति उत्तरानुवलितत्वादुत्तरम् । स एव खकारः तृतीयस्वरेण युक्तः पवर्गेऽक्षरमेकमवाप्नोति उत्तरानुवलितत्वाउ(दु)त्तरम् ।। ३३७ ।।
लभए वीव(इ)यजुत्तो, चकारवग्गो य तइया प० २११, पा० २ ]वग्गं च । ॥
चत्तारिमएण समं, लभइ यकारो पवग्गं उ ॥ ३३८ ॥ चकारो द्वितीयस्वरयुक्त: टवर्ग प्राप्नोति । यकारश्चतुर्थस्वरेण य(प)वर्ग लभते ॥ ३३८॥
जह भेओ उ चवग्गे, तह य कवग्गंमि चेव णायबो । एवं चिय दा(ता)दीहिं, सरेहिं भेओ मुणेयवो ॥ ३३९ ॥
यथा चकारो द्वितीयस्वरयुक्तः तृतीयं वर्ग प्राप्नोति एव्यं(व) ककारोऽपि द्वितीयस्वरयुक्तो । द्वितीयं वर्ग प्राप्नोति । तकार-चकारावप्येवमेव ॥ ३३९ ॥
एमेव सेसयाणं, चादीणं अट्ठमावसाणाणं ।
सरवग्गाण य जोगो, अद्धकंतकमो होइ [प० २१२, पा० १] ॥ ३४०॥ एवं यथा प्रथमवर्गः शेषाक्षराणां शकाराष्टसप्तं(ष्टमां)तानां तृतीयवर्गाक्षराणां ग ज ड द ब सानां पतुःसंख्यानामक्षराणां यः संयोगः सार्व(?आर्द्ध)क्रान्तिकसंज्ञः। तस्य संयोगस्य अधस्तात् । योऽक्षरस तृतीयवर्ग प्राप्नोति । तुल्यसंख्यस्य स्वरस्याक्षरस्य च यः संयोगः सोऽप्यर्द्धक्रान्तिकसंजः । अः तृतीयवर्ग प्राप्नोति ॥ ३४० ॥
पहाइमसंखाए, सबे पण्हक्खरे गुणेऊणं । उवरिल्ले पक्खेउं, आइल्ले अट्ठहि विभाए ॥ ३४१ ॥
सेसं वग्गे णामक्खरं होइ।* जइ पुच्छइ कं म(स)रं तो, करेज अह[प० २१२, पा० २ ]रुत्तरं कमसो॥३४२॥ मूलादर्श अस्या गाथाया एतादृश एव पूर्वार्द्ध उपलभ्यते । खण्डितप्राय इत्याभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org