________________
10
15
जयपाहुडनाम निमित्तशास्त्रम् ।
[ गाथा ३४३ - ३४४ ]
श्राक्षरमध्ये उव ( प ) रिस्वराणां संख्या उपरिमात्रारहितानां च संयुक्ताक्षराणां या उपर्यक्षरसंख्या तामेकीकृत्य पृथग् (क) स्थापयेत् । परिस (शि) ष्टानां प्रश्नाक्षराणां विद्यमानाधरस्वराणां व या संख्या तामेकीकृत्य स्थापयेत् । अ क च ट त प य श वर्गाणां वसु मुनि - रस - स ( रा ) र सागरा-भियम- चन्द्राः क्रमसो (शो) गुणकारा [:] । प्रश्नाक्षराणां मात्राद्यक्षर- प्रतिबद्धो गुणाकारः, तेन गुणयित्वा स्थापितां अधोऽक्षरसंख्यामुपरि १०२१३, पा० १ ] स्वराक्षरं पृथक् स्थापितां तत्रैव प्रक्षिप्याष्टभिर्भागेऽपहृते लब्धाच्छेषाञ्च द्वौ वग्र्गौ लभ्य (भ्ये ) ते । लब्धवर्गो यदाधिका (क) स्तदास्ताभिः पुनर्भागे हृते लब्धाच्छेषाश्च (च) द्वौ वर्गों पुनर्लभ्य ( ये ) ते । ककारादयो लब्धवर्गाः शेषाश्च ज्ञेयाः ।। ३४१ - ३४२॥
८०
अत्यु(णु) सार - विसग्गविही, ण ( णा ) यो होइ सबओभणे ( है ) । चउसु विदिसासु एवं, वग्गे ण ( णा ) मक्खरुपपत्ती ॥ ३४४ ॥
सर्वतोभद्र [:] प्रस्तार मंतरेण न शक्यते दर्शयितुम् । अनुस्वारविसर्गग्रहणेन शेषस्वराणामपि सूचना कृता । अतो व्यंजनस्वरयोगाच (च्च) तुर्ष्वपि दिक्षु (क्ष्व ) क्षरपातनिकया सुखदुःखलाभालाभजीवितमरणाद्यपि नामाक्षरोत्पत्तिरपीति प्रस्तारेण दर्श ( ये ) त इति सर्वतोभद्रस्य महाकरश (ण) स्य मूलप्रतिषद्धादारस्या (भ्या) वरणपंचदशपर्यन्ति (न्तं ) न्यासमात्रं [ ५०२१४, पा० १] पंक्ति पंक्ति (?) " लिख्यते । तत्र मूलप्रतिबद्ध अष्टमंडलमध्ये अकार तस्य पूर्वतः एकारः । दक्षिणतः ऐकारः । अपरतः उकारः। उत्तरतः औकारः । द्वितीयवर्गे पूर्वादिगादि अकच ट प य श । तृतीयावरणे दक्षिणादि आ ख छ ठ थ फरष । चतुर्थे अपरादि इ ग ज ड द ब ल स । पंचमे उत्तरादि उ
I
.20
एमेव सवग्गे, णामक्खरपा ( या ) ण हवइ एकं तु ।
जइ इच्छसि तं करणं, करणे (रे) ज्ज अधराधरं तत्तो ॥ ३४३ ॥ तत्र शेषवर्गाल (ल.) ब्धवर्गाच्च एकैकं नामाक्षरं लभ्यते । प्रश्नाक्षराणां निपतितानां मध्ये पूर्वोक्ताधराधरक्रमेणाक्षरमुत्तरमधरं वाया ॥ ३४३ ॥
॥ घर्गाक्षरसंयो[१० २१३, पा० २ ]गोत्पादनं समाप्तम् ॥
झधभव ह । भूयः षष्ठावरणे पूर्वादि आदित्य- भौम-शुक्र-बुध-गुरु-शनि-चन्द्र-राहु- पर्यन्ता ग्रहाः । सूर्यां (र्य) भौमांपु (त) रे पुनर्वसु- पुष्या - लेषा । भौमशुक्रान्तरे मघा फाल्गुनीद्वयं च । 25 शुक्रे हस्तः । शुक्रबु[ प० २१४, पा० २ ]धान्तरे चित्रा स्वाति विशाखा । बु[ध ] बृरा (हस्पत्यन्तरे अनुराधा ज्येष्ठामूलानि । गुरुसनेश्वरांतरे आषाढाऽभिजित्श्रवण | बृहस्पत्योपरि पूर्वाषाढाः । सनेश्चरांतरे धनिष्ठा शतभिषा पूर्वभाद्रपदा । चन्द्रोपरि उत्तराभाद्रपदा । चन्द्रराहू न(अ) न्तरे रेवती अश्विनी भरणी चेति । राहूसूर्यान्तरे कृतिका [ १०२१५, पा० १] रोहिणी मृगसिरश्चेति । सूर्योपरि आर्द्रा । एतत् षष्ठावरणं पूर्वदिगादितः ॥
मेष क ख ग घ ङ । वृषः च छ ज झ ञ । मिथुन वृषोपरि म ( ग ? ) कारः । जकारोपरि मिथुनः । दक्षिणस्यां कर्कटकः । ततः ट ठ ड ढ ण डकारस्योपरि सिंहः । तथदधन दकारस्योपरि कम्पः (न्या) । अपरदिसा (शा) यां तुल्य: (ला) । प फ ब भ म [ १०२१५, पा० २] पकार+ त्रुटितोsन कियान् पाठः, इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org