________________
[ गाथा ३३१-३३३ ]
प्रश्नव्याकरणाख्यं
कचया (टा) दीणं पढमो, चरिमो य समं लभंतुकारेण ।
लभइ[५० २०३, पा० २] तवग्गे एक्कं, साणुस्सारे य सविसग्गे ॥ ३३१ ॥
'क चटा दि' इत्यनेन कचटतपयशानां प्रथमो वर्गः । तृतीयस्वराः (वर्गः) गज ड द बलसानां । पश्चमः ङ ण न माः । एवमेवादिग्रहणं समर्थितं भवति । एते क चटा दयः उकारसहिता यथा - कु चुटु तु पु यु शु । मसो (एते ? ) धस्तात् पंचमवर्गोत्तरान् लभन्ते यथा - तप ये 5 सं (श)। अक चट । तृतीया [ १० २०४, पा० १ ]स्तु ग ज डा दयः उकारसहिता यथा - - जुगु (गु जु) डु दु (बु) लुसु । एतेऽपि त्व (स्व) स्मात् क्रमेण पञ्चमो पञ्चमो लभते (?) द ब ल स ग ज ड दया (डादयः) | अंत्या उकारयुक्ता यथा - डुबु णुनुमु । ग (य) वर्ग-शवर्गयोः पञ्चमः कथाशब्दः, हिक्काशब्दश्च । प्रश्नकाले तावपि श्रुत्वा पंचमस्य य सवर्गप्राप्तिर्भवति । यथा - मय यस दु । क्रथशब्दः, हिक्काश[ प ० २०४, पा० २ ]ब्दश्च । एते सप्त । "कचटा दीणं पढमो तइओ चरिमो समं 10 उंकारेण लभइ तवग्गं” इत्येतद् व्याख्यातम् ॥ ३३१ ॥
ख-छ-ठा दिएहि सहिया, एते उ हवंति छट्ठए वग्गे । घ-झ-ढाइएहिं सहिया, सत्तमवग्गे लभे एकं ॥ ३३२ ॥
७७
खकार उकारयुक्तः षष्ठे पवर्गेऽक्षरमुत्तरं प्राप्नोत्युत्तरानुवलितत्वात् । छकार उकारयुक्तः शवर्गे उत्तरानुवलितत्वादुत्तरम् । ठकार उकारयुक्तः अवर्गे उत्तरानुवलितत्वात् उत्तरखरम् । ॥ एवं थ फर खा(षा)[अ]पि । खकारः अनुखारयुक्तः षष्ठे पवर्गे उत्त[ १० २०५, पा० १ ] राक्षरं लभते । स एव सविसर्गे युक्तोऽधरम् । छकारः सानुखारः सवर्गे उत्तरमवाप्नोति । धकारः सानुस्वारः अपवर्गे उत्तरं लभते । विसर्गयुक्तोऽधरम् । एवं छकारोऽपि [स] विसर्गयुक्तो यवर्गेऽधरमिति । एवं फरषा वक्तव्याः । एवं गाथाप्रागर्दशक्त (? प्रागर्द्धशब्दार्थः । ) 'घ झ ढाइएहिं सहिया' उकारबिन्दुविसर्गाः । थ(घ) कार ओ ( उ ) कारयुक्तः सवर्गे उत्तरं लभते । बिन्दुयुक्तः सवर्ग एवोत्तरं लभते । स एव घकारः विसर्गयुक्तः तत्रैवाधरमिति । एवं ऊ ( झ ) कार उकारयुक्तः सप्तमें सवर्गे उत्तरानुवलितत्वादुत्तरं स एव बिन्दुयुक्तः [प० २०५, पा० २] तस्मिन्नेवोत्तरं लभते । विसर्गयुक्तः अधरम् । एवं ढकारोऽपि । एवं च सर्वहा ( ?भ व हा) अपि स्वस्मात्सप्तमं वर्गाक्षरं लभन्ते ॥ ३३२ ॥ उत्तरवंजणसहि [य], सत्तमवग्गे लअंति सेससरा ।
अहरेहि अ संयु (जुत्ता, लभंति अहराहरे वग्गे ॥ ३३३ ॥
उत्तराः [१० २०६, पा० १] प्रथम - तृतीय- पञ्चमवर्गाक्षराः परिशिष्टैः खरैः 'ऊ ऐ औ' इत्येतैस्ट (त्रिभिर्युक्ताः आत्मीयादात्मीया[त्] सप्तम ईकारयुक्तो लभ्यते । प्रश्नाक्षराणामादिस्थितस्य यदाऽमतः हकार इकारयुक्तो दृश्यते तदा टकार इका[प०२०६, पा० २ ]रयुक्तो लभ्यते । प्रश्नाक्षराणामादिस्थितस्य यदामतः टकार औकारयुक्तो दृश्यते तदा दकारो लभ्यते । अधरवर्गा [अ]- धराधरमक्षरं लभन्ते अधरस्वरयुक्ताः । इत्येष पञ्चा ( ) गाथार्थः ॥
FO
अथवाऽस्य (स्या) गाथ ( था ) या व्याख्या - उत्तरव्यंजन शेषखराः 'ऊ ऐ औ' त्रयोऽप्येते उत्तरव्यञ्जनसहिता यथा - कू चू टू तू पूयूशू । ऊकार अधस्तात् उत्तरव्यञ्जनसहितो लभते क्रमसः (शः) सर्वस(?) वर्ग यथा - श अ क च ट त प । तथा उत्तरव्यञ्जना येषु वर्गेषु अधरानुवलि -
Jain Education International
For Private & Personal Use Only
24
25
31
www.jainelibrary.org