________________
७६
जयपाहुडनाम निमित्तशास्त्रम् ।
[गाथा ३३०]
[प० २००, पा० २] किं लभंत इत्यत आह -प यस ककारा उकारयुक्ताः पकारं लभते । चकार उकारेण युक्तः यकारम्। टकारः शकारम् । मात्रासंख्यानियमेन शेषवर्गाणामपि चरमः । एषामेव क्रमेण-ङब ण एते उकारयुक्ता एत एव लभते(न्ते)। यथा डुकार पकार(रे) बुकार यकारं णुकार सकारं [प० २०१, पा० १]रचना-कुपवु य दुरा(स) । अस्याधस्तात्-खुप छु र वुष । अस्याधस्तात् -गु ज । यु ल । दुस । ततः पंचमः-कुप । युय । णुस । अस्याधः चतुर्थ:थु भ । झु व । दुह । एवं लब्धिकं(?)ककारवर्गस्य तथा रचना ककारस्यापि टकारस्य च । 'कच टा दीनां पढमा चरिमा य समं उकारेणे ति गाथार्थः [प० २०१, पा० २] व्याख्यातः॥ 'लभर तवग्गे' इत्येतत्पदं व्याख्यायते- 'तपय म(स)' चतुर्णामेषां वर्णानां लब्धिरर्द्धक्रान्तिन्यायेन यथा तकारपकार-यकार-शकाराणां उकारसहितानां क्रमेणैव लब्धिः । केषां ? अकार-ककार-चकार-टकाराणां "स्थापनात् । अपुक । युक । शुट । अस्या० थुआ। कुख रु ठषु । ठ । अस्याधः-दुइ । युग लु । जमु न । अस्याधस्तात्-तु अ । मुडा। यु ञ् । गुण । अस्याधः-वुई । भुघ । वुक । हु ढ । एवं यथा त प य स वर्गाद्यक्षराणां लब्धिक(?) ककारेण सह तथा शेषाणामपि । यथा- उकारेण सह लब्धि[:]वक्तव्या इति । व्याख्यातमेतत्पदं [५० २०२, पा० १] 'लभति तवर्गे
एव'मिति । 'साणुस्सारे य सविसग्गे' इत्यस्य गाथापश्चार्द्धस्य व्याख्या कृ(क्रि)यते-कवर्ग-चवर्गIs टवर्गाक्षराः ककार-चकार-टकाराः सानुस्वारा:- कं चंटं एते पूर्ववद् यथा उकारसहिता
लभन्ते । तद् बिंदुविसर्गाभ्यां अपि । विन्दोर्युक्तस्योदाहरणम् - ककार[:] बिन्दुसहितः पकारं लभते, 'चं' इत्येषा(ष) प(य)कारम् , 'टं' इत्येष शकारम् । स्थापना-कंप । चं य । टंश । अस्याधः-खं फ। छंर । ठंष । अस्याधः-मव(गं ब)। जंल । डंस । अस्याधः-घंभ । झं व । ढंह । अस्याधः-डाम बुट घ(डं म । बंय।) णं श। उत्तरं समासादयति । अधर
वु(स्तु) अधरमेव । सविसर्गोघे(प्ये)वं यथा-कःप। चः य । टःश। [प० २०२,पा० २] . अस्याधः-खः फ। छःर। ध(ठ):ष । अस्याधः-गःब । जाल। डः स । अस्याधः
ङः म । माय । णःश । अस्याधः-घः भै। झःव । ढह । यथा एषां सानुस्वारस्य (स)विसर्गक्रमेण लब्धिरुक्ता तथा 'तपय स' इत्येतेषामपि प्रस्तारः-भ(तं) अ । पंक। यं च । सं(शं) ट । अस्याधः-थं आ। पं(फ) ख। ।रंछ । [षं ठ] दंइ। पं(बं) ग। भं(लं)ज । मंड । अस्याधः-नं अः । मं दः(ङः) । यं नः। गं(शं) णः। [प० २०३, पा० १] अस्याधः-घंई। भंघ । वं झ । हंढ । सविसर्गे(गो)प्येवं यथा-तः अ । पः क । यः च । सःट । अस्याधःथः आ। फः ख । रःछ । षः । अस्याधः-दः इ। पःश । [बाग] । लः ज । सः । अस्याधः-नः अ । मः ङ । यः। सःण । अस्याधः-धाई। भाघ । वःश । हाढ । सानुस्खार-विसर्गावेतौ । अथवाऽन्यथा रचनाक्रमेण गुरुरान(ह) ॥ ३३० ॥
मूलादर्श सर्वाऽपीयमक्षरस्थापना प्रभ्रष्टपाठात्मिका उपलभ्यते अतोऽधस्तात् कोष्ठकेषु शुद्धरूपेणैषा प्रदर्श्यते अस्माभिः। -संपादकः। सानुस्वाराणां सविसर्गाणां सानुस्वाराणां
सविसगोणांतपयशानां कचटानां स्थापना- कचटानां स्थापना- तपयशानां स्थापना
स्थापना। कं पचं य श|कः पचः य टःश|| तं अपं कायं च शं य तः अपः क यः च शः र २ ख फ छ र प २ खःफ छः रठः ष थं माफ खरं छषंठ |२ थः आफः ख रस छ षः ठी ३ गं बज लड गः बजाल डास||३ द इबं गलं जसं ड द: इ बः गलः जसः ४ घंभ झ वढं ह[४ घःभ झाव ढःह |४ईभ घवं झहं ढा धःई भः घव: शहा। ५ डं मज यणं श
५ नं अः म ङयं जशंणा५नः अमः यः मशःण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org