________________
प्रभाकरणrai
सेसाण बि एस कमो, चादीणं अट्ठमा[प० १९७, पा० १]वसाणाणं ।
अहरुवि (व) रि एक्केकं, परिहा [य] इ वट्ट (ड) इ अहरो ॥ ३२७ ॥
प्रखारेणास्यार्थो दर्शयितव्यः । शेषाणामध्येष क्रम इति । प्रश्नाक्षराणामादिस्थितस्य ककारस्य चकारस्य वा चकारेण वा ककारस्य युक्तस्य यथावस्थवर्गाक्षरलाभ उक्तः । चादयोऽपि इकारान्ताः सप्त सप्त प्रस्त (स्ता) रेणयुक्ता उकारयुक्ता [:] पूर्ववत्स्वर्गादेकमक्षरं लभन्ते । उत्तराक्षरो - S sधरस्वरयुक्तः परिहीयन्ते (ते) [१० १९७, पा० २] अल्पसंख्यो भवतीत्यर्थः । अधराक्षरोऽधरस्वरयुक्तो वर्द्धते बहुसंख्यो भवतीत्यर्थः । एतच्च विस्तरेण वर्णितमिति नोक्तम् ।। ३२७ ॥ आकारीकारेहिं, लभइ समेओ ककारो [य] चवग्गे ।
तइय- चरिमादि एवं लभइ खकारो य-ट-तवग्गे ॥ ३२८ ॥
ककारः आकारेण युक्तः चवर्गादेकमक्षरमधरानुवलितत्वाद[१०] १९८, पा० १ ]धरं प्राप्नोति । 10 ककार ईकारेण युक्त[:] टवर्गे अधराक्षरं अधरानुवलितत्वात् । एवं तृतीयगकारः, पंचम(?) कारः क्रमेणाकारयुक्तः चवर्गाक्षरं, ईकारेण युक्तः टवर्गाक्षरं अधर अधरानुवलितत्वात् । खकार आकारेण [ युक्तः ] टवर्गे अधराक्षरं प्राप्नोति । ष ( ख ) कार इ (ई) कारेण युक्त [:] बर्गादेकमक्षरं [१०] १९८, पा० २] लभते अधरानुवलितत्वाधरम् । एवं द्वितीयवर्गाक्षराः शेषाः लकारेण क्रमेणाकारयुक्तास्तृतीय वर्गाक्षराणि लभन्ते । इ (ई) कारयुक्ताश्चतुर्थवर्गाक्षरं प्राप्नोति 15 (बन्ति) अधरानुषलितत्वादधरम् । अन्यगाथया अमुमेवार्थं प्रस्तार्यते - ककार आकारयुक्तः ईकारयुक्तश्च क्रमसः (शः) चवर्ग- टबगौं लभते । यथा - का च की ट । अस्याधः [ १० १९९, पा० १ ] खकार-थकाररचना - खाट खीथ । अस्याधः - गा च गी ठ । अस्याधः पकारः आ ( आई ? ) कारयुक्तश्च । त-पवर्गों प्रामुवन्तः ( प्राप्नोति ॥ ३२८ ॥
तदर्थगाथामाह -
[ गाथा ३२७-३३०]
७५
त-पवग्गेसु घकारो, दोसु वि एक्केकयं लभे कमसो । सेसाण वि एस कमो, चादीणं सबवग्गाणं ॥ ३२९ ॥
25
1
घकार आकारयुक्तः तवर्गादधराक्षरमवाप्नोति । घकार इ (ई) कारेण युक्तः पवर्गादेकमवाप्नोति । क ( ? ) कारादयश्चतुर्थवर्गाक्षराः शेषाः षट् आकारेण युक्ताश्चतुर्थवर्गाक्षरं प्राप्नुवंति । इ(ई) कारयुक्ताः पंचमवर्गाक्षरानधराक्षरा[न] लभन्ते अधरानुवलितत्वात् । यतौ क्तं (थोक्त) क्र[१०] १९९, पा० २ ]मेण । एवं च चकारादयो हकारान्ताक्षरा आकारेण ईकारेण वा युक्ता यथा प्रामुवन्ति वर्णाक्षर (रा) स्तथाभिहत (हि ताः । ) प्रस्तारोऽत्र लिख्यते - अनन्तरस्याधस्तात् - पाथपी भ एवं डाकारः चकार 1 डी टकारम् । स्थापनादनन्तरस्याधस्तात् - डच डी डा। एवमेतौ द्वितीयचतुर्थमात्रौ शेषवर्गानुस्वारे (सार) तोऽपि वक्तव्याद्या (व्यौ या ) वत् स्ववर्ग [ प० २००,पा० १]इति पूर्वत्या गाथया चवर्गं आर्द्धाकान्तक्रमेणेति ॥ ३२९॥
क-च-टादीनां पढमा, चरिमो (मा) य समं लहसु ('हं तु) कारेण । भइ वग्गे एवं सानुरसारे य सविसग्गे ॥ ३३० ॥
ककार (?) कचट वर्ग-त्रयस्य ग्रहणम् । आदिशब्दाच्छेषवर्गाणामपि कवर्ग - चवर्गटवर्गस्य च प्रथमाः । ककार- चकार-टकारोचे ( रा ) वम् । एते प्रश्नादौ उकारेण सह दृश्यमानाः ' ' असावेवार्थः प्रस्तार्यते' अथवा 'अमुमेवार्थ प्रस्तारयति' इति भव्यम् ।
1
Jain Education International
For Private & Personal Use Only
20
30
www.jainelibrary.org