________________
७४
जयपाहुडनाम निमित्तशास्त्रम् । [ गाथा ३२४-३२६]
पढमो तइओ य सरो, पण्हाईए समं ककारेण । [ १० १९४, पा० २ ] जइ दीसइ सो लस (भ) ए, कवग्गए अक्खरं एकं ॥ ३२४ ॥
प्रभाक्षराणामादौ ककारस्यावस्थितस्याग्रतोऽनंतरं यदा प्रथमः स्वरः अकारो दृश्यते तदा अकार [:] ककारं प्राप्नोति । तृतीयखरेण युक्त [:] सकार आदिस्थितप्रश्नाक्षराणां ककारवर्गादेकमक्षरं ' लभते । उत्तरानुवलितत्वात् उत्तरम् । एवमन्येऽपि प्रथम - तृतीय वर्गाक्षरा [:] प्रभाक्षराणामादिस्थिता अकारे (रा) प्रतोऽनंतरमवस्थिता इकारेण वा युक्तः (क्ताः) स्ववर्गाक्षरं लभन्ते ॥ ३२४ ॥
एएहि चेव सहिओ, लहइ खकारो चवग्ग एकेकं ।
-
तइय चरिमा [ १० १९५, पा० १]सवग्गे, लहइ धकारो टवग्गंमि ॥ ३२५ ॥ प्रथमस्वरेण अकारेणाप्रतोऽनंतरमवस्थितेन इकारेण वा युक्तः खकार [:] चवर्गादेकमक्षरं " लभते । उत्तरानुवलितत्वादुत्तरम् । तृतीयवर्गाक्षराणां ग ज ड द ब ल सानां चरिमाणां ङनणन मान अन्यतमोऽक्षरो अकारेऽप्रतोऽनंतरमवस्थिते इकारेण युक्त[:] स्ववर्गादेकमक्षरं लभते । उत्तरानुवलितत्वादुत्तरस्य घकारे (र) स्य अकारेऽग्रतोनंतरमवस्थिते इकारेण वा युक्ते घकार (रः) टवर्गादेकमक्षरं प्राप्नोति उत्तरानुवलितत्वादुत्तरमेवेति । [ १० १९५, पा० २ ] गाथाद्वयस्यापि अर्थ व्याख्याय प्रस्तारेण दर्शने (ते) रचना • क का (च) किग एता एव खरौ (?) खकारयुक्तो यदा तदा प्रथम" स्वरेण चकारं लभते । तृतीयेन य (ज) कारम् । खकारोऽधरत्वाद् द्वितीय वर्गा (गर्ग) प्राही खरानुवलितत्वादक्षरलब्धिः । रचनापूर्वकवर्गा अधस्तात् ख छ खिज । तथा घकारः प्रथमस्वर : (१) युक्तः टकारं लभते, तृतीययुक्तः डकारं । रचना - घट घिट (ड) । एवं चवर्गादीनां शेषवर्गादीनां च शेषवर्गाक्षराणां लब्धि [ : ? ] रचनामात्रं दर्शते ( दर्श्यते - ) चवर्गस्य अइ युक्तस्य च चा चिज । अस्याधः - ज जा जि ज । अस्याधः - न चानिज । अस्याधः - झत झिट ( द ) । एवं चवर्ग20 टवर्ग - रचना | टट टि ड । अस्याधः - ठत ठिद । अस्याधः - ड ड डिड [प० १९६, पा० १] अस्याधः - ण टणिट । अस्याधः टपटिव । तवर्गस्य रचना - ततति द् । अस्याधः - थप थप । अस्याधः - - द त दिद । अस्याधः - न त निद । अस्याधः - व य विल । पवर्गस्य - पपपप । फय फिल । वषविव । म यमिव । भशभिश । यवर्गस्य रचना - य य यिल ।
अस्याधः - रसरिस । लल लिल । अस्याधः - व क विग । शबर्गस्य प्रस्तारः - शशशिश । 25 कषि । अस्याधः - सससिस । अस्याधः - ड (ह) क डि ड (हि ह ) । एवं विरध्याक्षरलब्धि उक्तवद्र (इ) ष्टव्या ॥ ३२५ ॥
सत्तम - णवमेहि समं, लहइ ककारो चवग्ग एक्केकं । तइय चरिमा वि एवं खटवग्गे घ तवग्गे य ॥ ३२६ ॥
प्रश्नादौ ककारः सप्तमेन एकारेण युक्तः नवमेन उ (ओ) कारेण युक्तः चवर्गा[ १० १९६, पा०२]30 देकमक्षरं लभते । तथा तृतीयो गकारः, चरिमो ङकारः, सप्तम नवम-स्वरयुक्तः चवर्गादेवाक्षरम् । एवमुक्त इति । तथा खकारः सप्तमेन नवमेन वा स्वरेण युक्तः टवर्गादेकमक्षरं उत्तरानुवलितत्वादुत्तरम् । तथा घकारः सप्तमेन नवमेन वा स्वरे [ण] युक्तः तवर्गादेकमक्षरं लभते उत्तरानुवलितत्वादुत्तरमिति ॥ ३२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org