________________
प्रश्नव्याकरणाख्यं
उत्तरसरसंजुत्तो, जइ उत्तरवंजणो य दीसेज्जा ।
पावइ य पढमवग्गं, अहरस्सरसंजुओ तइयं ॥ ३२० ॥
उत्तराः के ? 'अइ एउ' इत्येतेषां चतुर्णामन्यतमेन युक्त[:] प्रथम तृतीय वर्गाक्षराणां कचटतपयशानां, ग ज ड द ब ल सानां अन्य [ प० १९२, पा० १ ] तमोऽक्षर आत्मीयं वर्गं लभते । यथा 'कि' कखगघानां मध्येऽक्षरं प्राप्नोत्युत्तरानुवलितत्वात् उत्तराक्षरम् । एवं सर्वत्र । अधर- 5 स्वराः के ? 'आई ऐ औ' । एषां चतुर्णामन्यतमेन स्वरेण युक्तः तेषां प्रथम- तृतीयवर्णाक्षराणां अन्यतमाक्षरं तृतीयं वर्गं प्राप्नुवन्ति (नोति ) । यथा 'की' ट ठ ड ढानां तृतीयवर्णाक्षराणां मध्ये ढकाराक्षरं प्राप्नोति ॥ ३२० ॥
उत्तरसरसंजुत्तो, पंचमवग्गं तु पावए अहरो ।
अहरस्सरसंजुत्तो, सत्तमं पावए अहरो || ३२१ ॥
[ गाथा ३२० - ३२३]
उत्तरखराः के ? 'अइ एउ' । एतेषां [ १०१९२, पा० २ ] चतुर्णामन्यतमेन युक्तोऽधराणां छठ फरषाणां, घझ ढ ध भ व हा नां चान्यतमाक्षरः पंचमवर्गं लभते । यथा खकारस्योपरिगतोऽकारः पंचमवर्गाक्षरं प्राप्नोति । उत्तरानुवलितत्वादुत्तरम् । एवमन्येऽपि । तथा घकारोऽप्युत्तरस्वरसंयुक्तः पंचमवर्गाक्षरं [१० १९३, पा० १ ] लभते । एवं सर्वेऽधरा उत्तरस्वरसंयुक्ताः पंचम वर्ग प्राप्नुवन्ति । अधरस्वरा 'आ ई ऐ औ' एतेषां चतुर्णामन्यतमेन युक्तः द्वितीय - चतुर्थवर्गाक्षराणामधराक्षराणामन्यतमः सप्तमवर्गं प्राप्नुवन्ति (नोति । यथा खकारो अधरखरसंयुक्त[ : ] [म] वर्ग प्राप्नोति । अधरानुवलितत्वादधरः । एवं छका [प० १९३, पा० २] रोऽघरखरसंयुक्त[ : ] सप्त[म]वर्गं प्राप्नोति । तत्राप्यधरम् । तथाऽधरोऽप्यधरस्वरसंयुक्त[:] सप्त[म]वर्गं प्राप्नोति । तत्राप्यधराक्षरम् (?) । एवं फरषा इति । तथा घकारः सप्तमवर्गं प्राप्नोत्यधरानुवलितत्वादधराक्षरम् || ३२१ ॥
उत्तर- अहराणुवला, लभंति तइ (ई) यसरं तत्तो ॥ ३२३ ॥
उत्तरखरा(र) इकारः, अधरखर ईकार [:] उत्तराक्षरै [र]धरो (?) विलन उत्तराक्षरैः उत्तरो विलन [:] तस्मात्तृतीयस्वरं प्राप्नोति । इकार [: ? ] तृतीयस्वरं प्राप्नोति ॥ ३२३ ॥
॥ उत्तराधरसंपत्करणं समाप्तम् ॥
१ ' उत्तराक्षरैरुत्तरो विलग्नः, अधराक्षरैरधरो विलग्नः' इति भव्यं मूलानुसारेण । नि० शा० १०
एवं लभंति पढमं (मे), वग्गे सरवंजणेहि संजुत्तो (त्ता) । उत्तर- अहराणुवला, लभंति पुवावरं वग्गं ॥ ३२२ ॥
यथा प्रथमवर्गे सु (स्व) राक्ष [र] संयुक्ता लभंति अक्षरान् तथाभिहितं पूर्वमेव । ते च स्वरा उत्तरानुवलितत्वादुत्तराक्षरं प्राप्नुवंति । [ १० १९४, पा० १] अधरानुवलितत्वात् अधराक्षरं प्राप्नुवंतीत्येतदपि पूर्वोक्तं पुनरनेन स्थिरतामापादयता वर्णितम् । पूर्व इत्युत्तराक्षर उच्यते । अपर 25 इति चाधरो भण्यते ॥ ३२२ ॥
उत्तर - अहरसरो वा, लग्गो जो जंमि वंजणे होज्ज ।
Jain Education International
10
For Private & Personal Use Only
15
20
30
www.jainelibrary.org