________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ३१७-३१९] लभ्यते) झकारः सविसर्गो झकार एव लभ्यते । ट(ठ ?)कार इकारयुक्तो टकार लभते । तकार इकारयुक्तः थकारमेव प्राप्नोति । फकार उकारयुक्तः पकारं लभते । रेफ उकारेण युक्तः यकारं लभते ॥ ३१६ ॥ [प० १८९, पा० १]
जह पढम-सत्तमाणं, तइज(य)णवमाण तह य सहाणे ।
पढम-तइयाणुणासिय, घ झा य छ;मि अणभिहते ॥ ३१७॥ __गकारस्याप्रतोऽनंतरमवस्थितः अनभिहत इकारो गकारमेव लभते । जकारस्यापतोऽनंतरमवस्थितः अनभिहत इकारो जकारमेव लभते । डकारस्याप्रतोऽनंतरमवस्थित अनभिहत इकारो डकारमेव लभते । दकारस्याप्रतोऽनंतरमवस्थितः [५० १८९, पा० २] अनभिहत इकारो दफारमेव प्राप्नोति । प(ब?)कारस्याग्रतोऽनंतरमवस्थितो(तः) इकारो(र.) प(ब?)कारमेव लभते। लकारस्याप्र" तोऽनंतरमवस्थितेन अनभिहत इकारो लकार]मेव लभते । सकारस्याप्रतो वाऽनंतरमवस्थितेन [अनभिहतः १] इकारः सकारमवाप्नोति । खकार उ(ओ)कारसंयुक्तः कोकारं लभते । छकारः ओकारसंयुक्ताप० १९०, पा० १]चोकारं लभते । ठकार ओकारसंयुक्तः टोकारं लभते । थकार ओकारसंयुक्तोः [तो]कार लभते । फकार ओकारसंयुक्तः पोकारं लभते । रेफ ओकारसंयुक्तः योकार
लभते । षकार ओकारसंयुक्तः स(सो)कारं लभते । षष्ठ औकारेना(णा)भिहतः धकारस्याप्रतोऽनं। तरमवस्थिते धकारमेव लभते । उकारो [प० १९०, पा० २ ]ऽनमिहतो झकारस्याप्रतोऽनंतरमवस्थितः
सकारमेव लभते । झकारोऽनभिहत अकारस्याप्रतः स्थितः अकारं लभते । औकारोऽनभिहत इकारस्थानतः स्थितः इकारं लभते । उकारोऽनभिहतः सानुस्वारस्याकारो(र)स्याप्रतोऽनंतरमवस्थितः अनुखारमेव अंकारं लभते । यथा पूर्वगाथया प्रथमस्य अकारस्य, सप्तमस्य च एकारण प्रयोग उक्तः, तथा तृतीयस्य इकारस्य, नवमस्य ओकारस्य प्रयोगो वर्णितः पश्चार्द्धस्यापि "गाथान्तरेणार्थः ॥ ३१७ ॥
अभिघाइएसु छठे, हवइ हयारो हु अट्ठमो णवमो । [प० १९१, पा० १] ड ढ चतु तइयऽणुणासा, दसमसरे तिण्णि ऊ भवमा ॥ ३१८ ॥
उकारोऽप्रतोऽनंतरमवस्थितेन ओकारो(रेणा)भिहतो हकारं प्राप्नोति । मकारस्याप्रतो ऽनंतरमवस्थितो णकारः चतुर्थवकारं प्राप्नोति । टकारो दशमस्वरेण युक्तस्तृतीयं व(ल)कार ४ प्राप्नोति । 'भवमा'शब्द एकान्तपर्याय [:] ॥ ३१८ ॥
पढम-तइयाणुणासा, घ झा य दोहं पि अंतिमसराणं । वावा(बावी)सइमो करणो, णामेण य(?) हयमोहिओ एस ॥ ३१९ ॥
प्रथमो टकारः अनुस्वारेण अकारेण युक्तो डकार प्राप्नोति । डकारः सविसर्गः डकारं लभते । तृतीयो णकारः सानुस्वारो प० १९१, पा० २] णकारं लभते । णकारः सविसर्गः णकारमेव • लभते । धकारः सानुस्वारः धकार प्राप्नोति । उ(झ)कारः सविसर्गः झकारमेव लभते । झकारः सानुस्वारः झकार प्राप्नोति ॥ ३१९ ॥
॥ द्वाविंशतिकरणं समाप्तं । अश्वमोहितं नाम समाप्तम् ॥
... + एतदन्तर्गतः पाठो द्विलिखितोऽतः पुनरुक्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org