________________
[गाथा ३१२-३१६] प्रभव्याकरणाख्यं
मुडणुणासियकंठा, तालबा मुद्धतालदंतोट्ठा ।
दस[म]सरे पयडीओ,[प० १८६, पा० १] अक्खरलंभं जहम्मा(ठुम?)ए॥३१२॥ मूर्धन्यानुनासिककंठ(व्य)तालव्य-दंतोष्ठाः(त्यौष्ट्याः) । तेषामन्यतमोऽधराक्षरस्योपरिगतः दशमस्वरस्तमेवाक्षरं लभते । उत्तराक्षरोपरिगतः उकारोऽधराक्षरमेव लभते । एतत्प्रतिबद्धस्वराणां 'आ ई ऐ' अन्यतमस्याग्रतो तंच(ऽनन्त)रमवस्थित औकार[:] पूर्वस्वरं लभते । यथाष्टमी प० १८६, पा० २] । ऐकारोऽक्षरं लभते । एवमौकारोऽपीति ॥ ३१२ ॥
मोत्तुं पंचमपयडी, एकारसमस सेसया अट्ठ। एकेकं दंतोहे, मुद्धण्णे अक्खरे एकं ॥ ३१३ ॥
उरस्याः कव्याः जिह्वामूलीयाः तालव्या मूर्द्धतालव्या दंत्या औष्ट्या मूर्द्धन्याः । एषां अष्टानां अन्यतमोऽक्षर एकादशमः(श?)स्वरेण युक्तः तमेवाक्षरं लभते । (एषामष्टानां यः ।। [प० १८७, पा० १] एकादशखरेण युक्तः तमेवाक्षरं लभते ।) एषामष्टानां य एकादशखरेण युक्त स एव लभ्यत इति ॥ ३१३ ॥
जो हका(का)रे म(ग)मओ, पुह(बु)त्तो सो इहं विसग्गंमि । एयस्स णविर(वरि ?)पयडी, संखा वि य तत्तिया चेव ॥ ३१४ ॥
अकारः सानुस्वारः यथा हर(?)कारं प्राप्नुवन्ति(प्राप्नोति)। एवं हकार[:] सविसर्ग-15 हकारमेव प्राप्नोति । द्वादशानां [प० १८५, पा० २] खराणां यस्तु (वस्तु)भावः स वर्णितः । प्रकृतिशब्दः स्वभावपर्याय इति ॥ ३१४ ॥ समात ॥
अणभिनगगव(हते य अ ?)यारे, अज खाट च तथा वाय(?) एकारे। . अभिघाइ ...................... अट्रमे पंचमंमि ॥ ३१५ ॥
अकारेण असा म हा त ट(१)ककारस्यत्य(स्याग्र)तो व्यवस्थितेन ककार एव लभ्यते । अकारे ॥ अनभिहते व(च)कारस्याप्रतः स्थिते चकार एव लभ्यते । आकारे अनभिहतं(ते) तकारस्याप्रतः स्थिते टकार एव लभ्यते । अकारे अनभिहते तकारस्याप्रतः स्थिते तकार एव लभ्यते । अकारे अनभिहते यकारस्याप्रतः स्थिते [प० १८८, पा० १] यकार एव लभ्यते । एकारेण युक्ते खकारो(रे) ककारो लभ्यते । एकारेण युक्ते छकारे व(च)कारो लभ्यते । एकारयुक्ते ठकारे टकारो लभ्यते। एकारेण युक्त थकारे तकारो लभ्यते । एकारेण युक्ते रेफे यकारो लभ्यते । अष्टमस्य ऐकार[स्य । एकार] स्येव संयोगफलमुक्तम् ॥ ३१५ ॥
अणभिहते आकारे, ख छ ज झ तह अभिहयंति दो चरिमा । ठथ ट त ईकारंमि, उ फर प य चउरो [अ]आरंमि ॥ ३१६ ॥
खकारस्याप्रसः स्थितेन अनभिहतेन अ(आ)कारेण खकारो लभ्यते । छकारस्याप्रतः स्थितेन अनभिहतेना[प. १८८,पा० २]कारेण छकारो लभ्यते । जकारः सानुस्वारः जकारमेव लभ्य(भ)ते । ॥ (छिकारस्याप्रतः स्थितेन अनभिहतेनाकारेण छकारो लभ्यते । जकारः सानुस्वारः जकारमेव
। विलिखितः पाठ एष लेखकप्रमादात् । । आदर्शेऽत्र ५-६ अक्षरपरिमिता पंक्तिः शून्याक्षरा विद्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org