________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा ३०५-३११] अकारस्य एकारस्य उकारस्य वा कंठ(व्य)स्य यदाऽप्रतोऽनंतरं इकारो दृश्यते, तदा तमेव पूर्वस्वरमवाप्नोति । अनुनासिकानां 'ङ अ ण न मा'नां ओष्ठ्यानां ‘फ य फवना (ऐफ ब भा)'नां च एषामन्यतमस्योपरिगत इकारस्तमेवाक्षरं लभते । प्रश्नोत्तरप्रकृतिरुक्ता । प्रकृतिशब्दो मैत्रीपर्यायः । 'एकं अधरासु जानीह(हि)' इत्येतदुपरिष्टा[त् ] व्याख्यास्यति ॥ ३०६ ॥
ईका[प० १८३, पा० २ रस्स चउत्था, मुद्दहा(डण्णा ?) सेसया जहा तइए।
अक्खरलंभो जो उत्तरासु सो चेव अहरासु ॥ ३०७ ॥ एकारस्य मूर्धन्या(न्य)स्यामतः स्थित ईकारे(र) ऐकार लभते । औकारो(रस्य?)मूर्धन्यस्यामतोऽवस्थित ईकार औकारमेव प्राप्नोति । 'रल षा'ना(णां) मूर्द्धन्यानामन्यतमस्योपरिगतः ईकारस्तमेवाक्षर
प्राप्नोति। ईकारस्य यथाऽक्षरलाभ उक्तः,[प० १८४, पा० १]एवं इकारस्याप्यधरप्रकृतेरक्तः ॥३०७॥ " जा ईकारे पयडी, चउरो सा चेव होइ उ(य?) उकारे ।
अक्खरलंभो जो पंचमस्स सो चेव एयरस ॥ ३०८ ॥
चतुर्थस्य ईकारस्य उकारेण सह प्रीतिः। प्रीतिशब्दः स्वभावपर्यायः । ईऐ औ' इत्येतेषां व(त्र)याणां अन्यतमस्याग्रतोऽनंतरस्थित उकारस्तमेव पूर्वस्वरं लभते । 'र[ल?]षा' णामन्यतमस्या(स्य) यस्याधोपि० १८४, पा० २]युक्त उकारस्तमेव लभते । पंचम उकारो यथाक्षरं लभते इकारोऽपि । तथैव प्राप्नोति ॥ ३०८॥
जीहामूलियकंठा, तालवाणुणासिया य एकारे । अक्खरलंभो तइए, जो वि य सो चेव इहयं पि ॥ ३०९ ॥
जिह्वामूलीयानां कंठ्यानां तालव्यानामनुनासिकानां चान्यतमाक्षर एकारेण युक्तः उपरिगतेन तमेवाक्षरं एकारः प्राप्नोति । कंठा(व्या)नामपि खराणां अन्यतमस्यानंतरममतोऽवस्थित ० एकारस्तमेव पूर्वखरं लभते । एकारेण योऽक्षरलाभः स उक्तः । ऐकारेण वक्ष्यति ॥ ३०९ ॥
अधर(उर)कंठोठा दंता, मुद्ध(डण्ण)णुणासिया[५० १८५, पा० १]य अट्ठमए। अक्खरलंभं इकं, तं पि य अहराहरे लहइ ॥ ३१० ॥
उरस्यानां कंठ्यानां ओष्ठ्यानां दंत्यानां मूर्धन्यानां अनुनासिकानां चान्यतमाधर(राक्षर ऐकारेण युक्तोऽधराक्षरं प्राप्नोति । उत्तराक्षरोऽप्येषां मध्ये ऐकारेण युक्तोऽधराक्षरमेव प्राप्नोति । ॐ एषां मध्ये ये स्वराते(स्ते)षामन्यतमस्याप्रता(तः) स्थित ऐकारस्तमेव स्वरमाप्नोति ॥ ३१० ॥
जीहामूलियकंठा, उट्ठा अणुणासिया य ऐकारे ।
अक्खरलंभं एसो, लहइ तइज्जस्स गमणेणं ॥ ३११ ॥ जिह्वामूलीयाः 'च छ ज झाः' । कंठ्या 'अ इ उ ए । औष्ठया [प० १८५, पाठ २ ] ऐ फ ब भा। अनुनासिका ' अ ण न माः' । एषामन्यतमस्य यस्योपरिगत ऐकारस्तमेवाक्षरं लभते । स्वराणामपि यस्यानतोऽनंतरमवस्थिस्तमेव पूर्वस्वरं लभते । यथा तृतीय इकारो ऊकारमवाप्नोति । उकारोऽपि तथैवेति ॥ ३११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org