________________
६१
[गाथा ३०२-३०६] प्रश्नव्याकरणाख्यं .
अहरासु लभे एकं, एकेकं चेव जासु जं जुज्जो। ....... अहरपयडीसु चउसु वि, दंतादी जाव सुद्धाण्हा (मुद्दण्णा ?)॥ ३०२॥
दत्यानामोष्टयानामनुनासिकानां मूर्द्धन्यानां मध्येऽधराक्षरो वाऽधरस्वराः 'आई ऐ औ एषां चतुर्णामन्यतमेन युक्तोऽधराक्षरोऽधराक्षरमेव लभते । उत्तरोऽप्येषां दंत्यादीनां मध्ये एतैरेवाधराधरखरैर्यदा युक्तो(क्त)स्तदा अधराक्षरमेव लभन्ते(ते) ॥ ३०२ ॥
. ॥खभावप्रकृतिस्समाप्ता॥ पढमसरा आइल्ला, तिण्णि वि उट्ठा य हो(हों)ति पयडीओ। दोसुत्तरपयडीसुं, दोन्नि य सो अक्खरे लहइ ॥ ३०३ ॥
प्रथा ५० १८१, पा० २]मखरा आद्यास्त्रयः 'अआइ' ओष्ठ्याक्षरैः सार्द्धमेषां स्वराणां मध्ये अकार इकारश्च द्वावुत्तरौ अ(आ)कारोऽधरः । ओष्ठ्याक्षराणां उत्तरयोरन्यतरो यदा भवत्य- ॥ प्रतः, तदा उत्तराक्षरं प्रामोति । एषां मध्ये ओष्ठ्याक्षराणामन्यतमस्याग्रतो दृष्ट आकारोऽधरस्तेषां मध्येऽधराक्षरमेव प्राप्नोति ॥ ३०३ ॥ [१० १८२, पा० १]
अका(उत्त?)रसर(रा ?)उ कंठा, दोण्णि वि चरिमा हवंति पयडीए । एवं एस विसग्गो, तिण्णि हु नामक्खरे लहइ ॥ ३०४ ॥
कंठ्या उत्तरस्वराः- 'अ इ ए ओ' चत्वारः । तेषामनुस्खारेण अकारेण सविसर्गेण च सह । प्रीतिः। एवमेष तृ(त्रि)संख्यः अकारः तृ(त्रि)नामाक्षरं प्राप्नोत्येतथो(चो)परिगाथया व्याख्यास्यति ॥ ३०४ ॥
अवस(धरु ?)त्तरासु एकेक्कयं तु एकं च ख(ल ?)भइ मिस्सासु।। पंचम-छट्ठा [५० १८२, पा० २] तह सत्तमा य मो तइउ(?)पयडी ॥३०५॥
प्रश्ने यदा अधरवर्गों द्वौ अधरौ द्वितीयवर्णाक्षराणां यदा प्रश्ने 'ख छ ठ थ फरषाः' स्ववर्गा- 20 क्षराणां चांतरद्वौ दृश्येते तदा तयोरन्तरोऽक्षरो लभ्यते । यथा खकारस्याग्रतः चकारोऽवस्थितः। एवमन्यत्रापि । तथा उत्तरेषु प्रथमवर्गाक्षराणां 'क च ट त प य शा'नां तृतीयवर्गाक्षराणां च 'गजइद पल सा'नां यदा प्रभे द्वावक्षरावनंतरा वा द्वौ दृश्येते तदाऽनयोरेको लभ्यते । यथा कका. रस्यापतो गकारः । एवमन्यत्रापि । एवं च अधरोत्तरं लभत इति । उक्ता एव मिश्रा स्थितिः। यदा प्रश्ने एक उत्तरः आद्यः तस्याप्रतोऽधरोऽथवाऽधर आद्यः (तस्यापतोऽधरोऽथवाधर आद्यः) तस्याप्रत उत्तरस्तदाभिघाते [प० १८३, पा० १] शुद्ध सति द्वयोरक्षरयोर्यों बलवान् [स] लभ्यते एक एव : पंचम उकारः, षष्ठ कारः, सप्तम एकारः, इत्येतेषां त्रयाणां इकारेण सह प्रीतिकृति(प्रकृति)रिति प्रीतिरुच्यते ॥ ३०५॥ .
कंठाअ(s)गुणासि उव्य(? हा), तिण्णि वि तइयरस सो लहइ (2)।
दोसुत्तर]पयडीसुं, एकं अहरासु तह जाण ॥ ३०६ ॥ १ मूलाद; द्विवारं लिखितोऽयं पाठः । २ आदर्श 'सत्तमाय मीयमा तइउ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org