________________
जयपाहुडनाम निमित्तशास्त्रम् ।
[ गाथा २९८-३०१ ]
द्वितीय- चतुर्थवर्गयोरधरयोर्ये: अक्षरा धातुखरयुक्तास्ते अधोवर्ग द्वितीयानंतरं द्वितीयवर्ग प्राप्नुवन्ति । यथा खकार उकारेण जकारेण वा युक्तः जकारं प्राप्नोत्येवमन्येऽपि द्रष्टव्याः । तयोरेव धातुस्वरयोरन्यतरो यदाऽधराक्षराणां अप्रतो[प० १७९, पा० १ ] भवत्यसंयुक्तः, तदा तमेवाक्षरं प्राप्नोति । यथा खकारस्याग्रतो जकारदृष्टः खकारं लभते । द्विविधा दृष्टिरिति प्रयोग .' [उ]च्यते ॥ २९७ ॥
ह्रस्सस ( स ) रा य भवे (सवग्गे ?), एकं (कं) तु लभंति जत्थ संजुत्ता । बितीयवग्गे तब (सब) गं, लभति अहरेण पढमित्ते (?) ॥ २९८ ॥
हस्व स्वराश्चत्वारः 'अ इ एउ' । ' क च ट त प य शा'नां 'ग ज ड द व ल सा'नां चान्यतमाक्षरे[ण] युक्ताः स्ववर्ग फलं प्राप्नुवंति । यथा ककार एकारेण युक्तः ककारं प्राप्नोत्येवमन्येऽप्यक्षरा स्ववर्ग 10 प्राप्नुवन्ति । संयुक्तासंयुक्तैस्तुल्या प्राप्तिः । द्वितीयवर्गाक्षराणां 'ख छ ठ थ फर षाणां अन्यतमा[१० १७९, पा० २]क्षरो यथा ( दा ? )न्यतमहस्वस्वरयुक्तः तदाधस्तृतीयवर्गं प्राप्नोति । यथा खकारः चतुर्थं 'अइ एउ' अन्यतमेन युक्तः तृतीयवर्गं प्राप्नोति । एवं वद (?) प्युत्तरानुवलितत्वादुत्तराक्षरं प्रावन्ति । 'क' वर्गे च तृतीयम् । एवमन्यत्रापि ॥ २९८ ॥
॥ व्यंजनखरप्रकरणं समाप्तम् ॥
15
६८
25
'अइए उ' इत्येते चत्वारः कंठ्याः । 'क ख ग घा' जिह्वामूलीयाश्चत्वारः । एषामन्यतमाक्षरो अन्यतरं कंठ्यस्वरयुक्तजिह्वामूली[ १० १८०, पा० १ ]यानां मध्येऽक्षरं प्राप्नोत्युत्तराणां (नु) वलि - तत्बात् । उत्तरं उत्तरप्रकृतिचतुष्कग्रहणेन 'अ च त या' उच्यन्ते । तेषां चतुर्णा अन्यतमोऽक्षरः, 20 'अं अः' एतौ चरिमौ अनयोरन्यतरेण युक्तस्तमेव युक्ताक्षरं लभते । यथा 'अं' अनेन युक्ते चकारे सति चकार एव लभ्यते । 'अ' अनेन युक्ते चकारो लभ्यते । एवमन्येऽपि द्रष्टव्याः । 'लब्भइ तिण्णि उ हकारो' तृतीये वर्गे लभतीत्यर्थः जिह्वामूलीयैरिति ॥ २९९ ॥
30
जीया (हा) मूलियकंठाइ संजुओ लहइ तिष्णि उ हकारो । उत्तरप[य] डिचउक्के, एक्कं दो दोसु चरिमेसु ॥ २९९ ॥
एमेव सेसयासु वि, दोसु (सुं) दोसं (सुं) तु जासु संज्जोज्जो ( जोगो) । पयडीसु तासु एसो, हवइ हकारस्स [ १० १८० पा० २ ]अहिलासो ॥ ३००॥ एवं 'कटप शा'श्चत्वारः ककार-टकारावुत्तरौ द्वौ पकार - शकाराव धरौ तेषामन्यतमाक्षरोso[a]मेन चरिमेण खरेण युक्तो येन युक्तः स चिर ( चरि) मः तमेव (वा) क्षरं लभते । सविसर्गो हकारः सानुस्वारो वा आत्मानमेव लभते स्वभावात् ॥ ३०० ॥
उत्तरपयडीसु एक्कं(गं), लहंति जामुं(सुं) च संजुया तासु । एक्केकमेव कंठा, उट्ठाणं उवरिमि (मे) जाव ॥ ३०१ ॥
1
विर्पयेन (पर्येण) तु यो(यौ) वर्गश्च (च) रिमौ 'अं अ:' । ओष्ठ्यानां दंत्यानां मूर्खतालव्यानां वाऽन्यतमोऽक्षर उत्तरखराणां चतुर्णामन्यतमेन युक्तस्तमेवाक्षरं लभते । उत्तरस्वराः 'अ इ एओ' ।
[१०] १८१, पा० १] ॥ ३०१ ॥
Jain Education International
For Private & Personal Use Only
C
www.jainelibrary.org