________________
प्रश्नव्याकरणाख्यं
अण्णेसु एवमाइसु, कज्जेसु जहट्टि (च्छि ?) एसु ससु ।
गुणकारं काऊणं, अट्ठा प० १७०, पा० १] विहत्ते हवइ इच्छा ॥ २८४ ॥ अन्येष्वेवमादिषु कार्येषु यथेप्सितेषु प्रभाक्षरसंख्यापिंड माद्यक्षरवर्गाक्षरसंख्यया गुणयित्वा अष्टविभक्ते वर्गो लभ्यते । तमेव पूर्वोक्तमर्थ वर्णितवान् ॥ २८४ ॥
॥ गुणाकारप्रकरणं समाप्तम् ॥
[ गाथा २८४ - २८९]
पंचण्ह वि वग्गाणं, जस्स य वग्गस्स पण्हमादीए ।
वग्गक्खरं पईसइ, तंमि हु णामक्खरं [ १० १७०, पा० २] वग्गे ॥ २८५ ॥ पंचानामपि वर्गाणां 'कच ट त प य शा' यानां यस्य वर्गस्य प्रभादो अक्षरोऽनभिहतो दृश्यते तस्मिन् वर्गे एको नामाक्षरो लभ्यते ॥ २८५ ॥
:
एवं तु सहावत्थे, बलाबल - विसेसओ जहा पुवं ।
एवं विपक्ख (क) राणं, गमओ संपक्ख (क) राणं च ॥ २८६ ॥
स्वभावस्थाः प्रश्नाक्षरा अनभिहतास्तेषु बलाबलविशेषेण यस्मिन् [ १० १७१, पा० १] वर्गे ते अक्षराः प्रतिबद्धास्तान् वर्गान् प्रति लभन्ते । विपक्ख (क) राः, के ? अधराक्षराः । संपत्कराचोत्तराक्षराः । उत्तरैरुत्तराक्षरा लभ्यन्ते । अधराक्षरैरधराक्षरा इति ॥ २८६ ॥
1
वग्गक्खरंमि दिट्ठे, तत्तो वग्गक्खर (रा) पवत (त) न्ति ।
पढमं तइयं छट्ठ, नवमं च तहक्खरं जाणे ॥ २८७ ॥
वर्गाक्षरा इति । त एव प्रश्नाक्षरा उच्यन्ते । तेभ्यः प्रश्नाक्षरेभ्यः वर्गा[प० १७१, पा० २] - क्षराणामुत्पत्तिर्ज्ञेया । ये वा प्रथम- तृतीय - षष्ठ- नवम प्रश्नाक्षरा अनभिहता भवन्ति तदा ते स्ववर्गप्रतिबद्धाक्षरं प्राप्नुवन्ति ॥ २८७ ॥
॥ उत्तराधरानी (णी ) ति विभागप्रकरणं समाप्तम् ॥
णामक्खराण एसा, पयडी णामाण चेव य पहाणा । तह करणमाइयावि य, पंच य नामा भवे इत्थ ॥ २८८ ॥
६५
T
नामाक्षराणामेष सभावो वर्णितप्रधानः । तथा करणमातृकागृ (प्र) हणेन पंचचत्वारिंशदक्षरा भण्यन्ते । तेषामपि पंचभिः प्रकारैः अक्षरा लभ्यन्ते आलिंगिताभिधूमितदग्धोत्तराधरैः ॥२८८॥
णवमा ५० १७२, पा० १ १ मेसु एक्केकयं तु एक्कं उरेसु (रस्स ?) संठाणं । एमेव य कंठाणं, सत्तट्ठमएहि सह यो ( जो ) गो ॥ २८९ ॥
_उरस्य (स्याः), कंठ्याः, जिह्वामूलीयाः, तालव्याः, [मूर्द्धतालव्या: ? ], दंत्याः, उ (ओ)ष्ठ्याः, अनुनासिकाः, मूर्द्धन्या इति नव स्थानानि वर्णानाम् । तत्र नामान्या (?) मूर्द्धन्याः, तेषामन्यतम आलिंगितः यदा तदा अनुनासिकानां मध्ये अक्षरं लभति । अनुनासिकानामन्यतम आलिंगित
नि० शा० ९
Jain Education International
For Private & Personal Use Only
10
15
20
www.jainelibrary.org