________________
10
15
25
६६
जयपाहुडनाम निमित्तशास्त्रम् । [ गाथा २९०-२९४ ]
ओष्ठा (या) नां मध्येऽक्षरं लभते । ओष्ठा (या) नामन्यतम आलिंगित:, [दन्त्यानां मध्येऽक्षरं लभते ? ] दन्त्यानामन्यतम आलिंगितः मूर्द्धतालव्यानां मध्येऽक्षरं लभते । मूर्खतालव्यानामन्यतम आलिंगितः तालव्यानां मध्ये[ प० १७२, पा० २]क्षरं लभते । उरस्यानामन्यतम आलिंगितः मूर्धन्यानां मध्येऽक्षरं लभते ॥ २८९ ॥
30
पंचम- चउत्थयाणं, जीहामूलेहि होइ सह जोओ । तालबाणं जोगो, पढम - तइज्जेसु दोसुं पि ॥ २९० ॥
पंचम - चउत्थएणं, जोगो वग्गाण दन्तेहिं ॥ २९१ ॥
मूर्द्धन्यानामन्यतमो दुग्धो दन्त्यानां मध्येऽक्षरं प्राप्नोति । अनुनासिकानामन्यतमः
[ १० १७४, पा० १] दुग्धो मूर्द्धन्यानां मध्येऽक्षरं प्राप्नोति । ओष्ठ्यानामन्यतमो दुग्धः तालव्यानां मध्येऽक्षरं प्राप्नोति । दन्त्यानामन्यतमो दग्धः जिह्वामूलीयानां मध्येऽक्षरं लभते । मूर्द्धतालव्या20 नामन्यतमो दग्धः कंठ्यानां मध्येऽक्षरं लभते । तालव्यानामन्यतमो दग्ध उरस्यानां मध्येऽक्षरं लभते । जिह्वामूलीयानामन्यतमो दुग्धः [ १० १७४, पा० २ ] मूर्द्धन्यानां मध्येऽक्षरं लभते । कंठ्यानामन्यतमो दग्धः अनुनासिकानां मध्येऽक्षरं लभते । उरस्थानामन्यतमो दग्धः ओष्ठ्यानां मध्येऽक्षरं लभते । उत्तराक्षरैरुत्तराणि लभ्यन्ते । अधराक्षरैश्वा [धरा ]क्षराणि[इति ] क्रममंगीकृत्योतम् । न गा[ था]नुरूपम् ॥ २९९ ॥
उट्ठाणं पुण यो (जो ) गो, पंचम छट्ठेहि होइ वग्गेहिं ।
मूर्द्धन्यानामन्यतम अभिघूमितः मूर्द्धतालव्यानां मध्येऽक्षरं लभते । अनुनासिकानामन्यतम अभिधूमितः दन्त्यानां मध्येऽक्षरं लभते । ओष्ठ्यानामन्यतम अभिधूमितः मूर्खतालव्यानां मध्ये [प० १७३, पा० १]ऽक्षरं लभते । दंत्यानामन्यतम अभिधूमितः तालव्यानां मध्येऽक्षरं लभते । मूर्द्धतालव्यानामन्यतमः अभिहतः जिह्वामूलीयानां मध्येऽक्षरं लभते । तालव्या अभिधूमिताः कंठ्यानां मध्येऽक्षरं प्राप्नुवन्ति । जिह्वामूलीया [ अ ]भिधूमिता उरस्यानां मध्येऽक्षरं प्राप्नुवन्ति । कंठ्यानामन्यतम अभिघूमित (तो) मूर्द्धन्यानां मध्येऽक्षरं लभते । उरस्यानामन्यतम अभिधूमित [१० १७३, पा० २ ]आनुनासिकानां मध्येऽक्षरं प्राप्नोति । उत्तरा उत्तरमेव, अधरा त्व (स्त्व) धरमे(d) ति क्रममंगीकृत्य स्या (अस्मा ?) भिरुक्ता नु ( न ? ) गाथानुरूपमिति ॥ २९० ॥
ब-तिय उत्थेहि समं, संजोगो होइ मुद्धतालाणं ।
छट्ठेण सत्तमेणं, जोगो अणुणासियाणं च ॥ २९२ ॥
क्रममंगीकृत्य यदभिह(हि) तं तथैव व्याख्यानं अर्थतो गाथेयमिति न वृत्ता ( विवृता ) ॥ २९२ ॥ सत्तट्ठमेहि दोसु वि, मूढणा (मुद्धण्णा ?) णं १० १७५, पा० १] तहेव सो यो(जो ) गो । वग्गे वग्गे एवं तिण्णि हु णामक्खरा पढमे ॥ २९३ ॥
"
आलिंगितत्वादेकमक्षरं लभते । अभिधूमितत्वाद् द्वितीयं, दग्धत्वात्तृतीयमक्षरमिति । एषायाम (एषोs ? ) पि गाथार्थः व्याख्यातः । अतो न विवृत इति ॥ २९३ ॥
सो (सा) हाविहाय एवं, पयडीए पढमओ हवइ णामं । उत्तरमहरचउक्के, बलाबलविसेसओ बिइए ॥ २९४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org