________________
[गाथा २६३-२६६] प्रश्नव्याकरणाख्यं
५९ औ' इत्येतेदी(तैर्दी)घस्वरैश्चतुर्भिर्युक्ताः क च ट त प य शा' द्याः पंच वर्गा गजविलुलितन्यायेन आत्मनोव(ऽध)स्ताद्यः अक्षरोऽनन्तरः तं प्राप्नुवन्ति । निदर्शनं च-ककारो हस्वस्वरयुक्तः अकार प्राप्नोति । चकारोऽपि ककारं प्राप्नोति । एवं सर्वत्र सिंहावलोकितन्यायेन द्रष्टव्यम् । दीर्घखरयुक्तः ककारश्चकारं प्राप्नोति । चकारो दीर्घस्वरयुक्तः टकारं प्राप्नोति । टकारोऽपि [तकारं प्राप्नोति ।] तकारोप्य(ऽपि)[पकारं] प्राप्नोत्येवं पंचवर्गप्रतिबद्धाक्षरा [प० १५४, पा० २] गजविलुलितन्यायेन । द्रष्टव्य(व्या) इति ॥ २६२ ॥
पत्तो वि परं ठाणं, आइल्लं यं पुणो पलोएइ । सिंहावलोइकरणं, एयारसमं मुणेयवं ॥ २६३ ॥
प्राप्नोति(प्तोऽपि) परं स्थानं तस्मात्परस्थानात् पूर्व यस्मादालोकयति तथाभिहितं सिंहावलोकितकरणं एकादशमं भवति । सिंहश्वातिक्रान्तं पश्यतीति ॥ २६३ ॥
॥सिंहावलोकितकरणं समाप्तम् ॥ [प० १५५, पा० १]
लोएइ पुत्वभणियं, करणो गयविलुलिओ महा भणिओ। सूरकरविपर(पवि?)ट्ठो, गउ व सरपाणियं सरए ॥ २६४ ॥
लोलयति पूर्वोक्तं गजविलुलितमहाकरणोऽग्रिमं अक्षरं पश्यति स्व(सू)रकराहतो गज इव सरसिकालं(शरत्काल?) इव अग्रिममक्षरं पश्यति । लोलयत्यन्विषतीति वाक्यार्थः ॥ २६४ ॥ ॥
चत्तारि मूलवत्थुणि, वहं(हवं)ति म(ग)यविलुलियस्स करणस्स । सरवंजणेण [५० १५५, पा० २] कमसो, सवग्ग-परवग्गजोए य ॥ २६५ ॥
चत्वारि मूलवस्तूनि भवन्ति गजविलुलितस्य करण[स्य] । स्वरवस्तु, व्यञ्जनवस्तु । व्यञ्जनान्यक्षराणि । स्ववर्गसंयोगवस्तु, परवर्गसंयोग[व]स्त्विति ॥ २६५ ॥
तत्थ सरवत्थु तिविहो, संकड-वियडा य मीसया चेव ।
पढमाण विवि(ति)य तहि(इ?)या, चरिमाणं आदिमा पक्खा ॥ २६६॥
तत्र स्वरवस्तु त्रिविधः । संकटं, [५० १५६, पा० १] विकटं, संकटविकटं चेति । प्रथमाः 'क च ट त प य शास्तै (ढेि)तीयानां 'ख छ ठ थ फर षा'णामुपरिगतैः संयोगः । 'ग जड द ब ल सा' 'घ झ ढ ध भ व हानामुपरिगतेख(तैश्च)संयोगः । चरिमा 'अ ण न मा'स्तैः सर्वेषामेवाक्षराणां उपरिगतैः संयोगश्चेति सूत्रम् ॥ अथवाऽस्या गाथाया अन्यथा व्याख्या कृ(क्रि)यते- 25 "तत्थ सरवत्थु प०.१५६, पा० २] तिविहो" इति । संकटाः 'अइए उ अं'। विकटाः 'आई ऊ अ'। संकट-विकटाः 'ओऐ औ' । पंचवर्गीयो(या) वर्गा अपि । प्रथम-तृतीयौ संकटौ। द्वितीयचतुर्थो विकटौ। पंचमः संकट-विकट इति ॥ 'पढमा बिदियाण चरिमा' इत्यत्र स्वरेषु प्रथमद्वितीयौ 'अ आ', चरिमौ 'अं अः । एषां तुल्यता। कथं ? अकारस्य अनुस्वारः सपक्षत्वात् संकट एव भवति । अकार-विसर्जनीयौ द्वादशमः स्वपक्षः, अतो विकटोऽयम् । सपक्षता परस्परं मैत्री- 30 भाव इति ॥ २६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org