________________
५८
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २६०-२६२] अनुनासिका ङ अ ण न माः, ते युज्यन्ते आद्यचतुष्केण वर्ग (स्ववर्गेण?) यथा-कल ग। चन्छ अझ। ण्ट ण्ठ ण्ड ण्ढ । न्तन्थन्द न्ध । म्प म्फम्बम्भ । सप्तमो यकारः। अष्टमो(मः) शकारः । इत्येतौ स्व-स्वकायगुरु(रू) ज्ञेयौ । [प० १५१, पा० १] यथा 'य्य इश' इति ॥ २५९॥
पढमो तदियं वग्गं, विदिओ य चउत्थयं चउत्थो य ।
पंचमओ पुण णिचं, चउत्थया यादए वग्गं ॥२६०॥ [५० १५१, पा० २] | अ आ इ ई प्रथमवर्गस्तृतीयवर्गी(ग) तृतीयवर्ग(गों) द्वितीयवर्ग च प्राप्ततः
। ३ ४ (प्राप्नोति) । द्वितीयो वर्गश्चतुर्थवर्ग लभते । चतुर्थः पंचमं प्राप्नोति ।
ए ऐ पंचमो वर्गश्चतुर्थं प्राप्नोति । किमत्र कारणमित्यत्रोच्यते-च(ख)कार18 | ५ ६ ७ ८ स्याग्रतो यदा ककारो दृश्यते तदा तेन ककारेण खकारो(र) आलिंगित
। अं अः इत्येका(कां) संख्या(ख्या) त्यक्त्वा खकार[:] ककारो [प० १५२, पा० १] | ९ | १० | ११ | १२ न भवति । गकारस्याप्रतो यदा खकारो दृश्यते तदा तेन खकारेणालिंगित इत्येकसंख्या(ख्यां) त्यक्त्वा स गकारः] खकारो भवति । घकारस्याग्रतो यदा खकारो
दृश्यते तदा तेन खकारेणाभिधूमित इति द्वे संख्ये ह्रसित्वा घकार[:] खकारो भवति । कारो 15 घकारेणाप्रतः स्थितेन यदा आलिंग्यते तदा एका(कां) संख्यां त्यक्त्वा डकारो घकारमापद्यते । एवमन्ये[७] वर्गेष्वपि ये आलिंग्यन्ते अभिधूम्यन्ते वा आकारास्तेनैवाभिहितक्रमेण द्रष्टव्याः॥२६॥
॥ खवर्गसंयोगकरणं समाप्तम् ॥ [प० १५२, पा० २]
ओ
परवग्गक्खरगरुआ, पढमं पावंति अप्पणो वग्गं ।
अणुवलिता[?या]भिहता, लभंति पुवावरेणेकं ॥ २६१ ॥
परवर्गा[क्ष]रगुरवः प्रथमं प्राप्नुवन्त्यात्मनो वर्ग इ(मि)ति । यः उपर्यक्षरः स आत्मवर्गा(ग)प्रतिबद्धाक्षरं लभते। के ते प[र]वर्गाक्षराः ? ते उच्यते । 'स्त आद्य ह' इत्येवमाद्या ज्ञेयाः । अनुवलितशब्दः आलिंगितपर्यायः । [प० १५३, पा० १] खकारेण यदा ककार आलिंग्यते तदा आलिंगितत्वात् एका संख्या हति(ह्रसित)त्वात् ककारः चकारत्वं प्राप्नोति ।
चवर्गप्रतिबद्धाक्षरं च लभते । घकारः खकारेण?अभिधूमयि(य)त्यभिधूमितत्वात् द्वे संख्ये 25 ह्रसि[त]त्वात् ] स प्य(घ)कारः खकारमापद्यते । खकारप्रतिबद्धाक्षरं च प्राप्नोत्येवमन्येऽपि ।
ड(ङ)कारो जकारेणाप्रतो[व]स्थितेन [प० १५३, पा० २] दह्यते । दग्धे सति संख्यात्(...?)षष्ठखकार लभते । खकारप्रतिबद्धाक्षरं च प्राप्नोत्येवमन्येऽपि आलिंगिताऽभिधूमितदग्धाः स्ववर्गप्रतिबद्धाक्षरं प्रामुवंति पूर्वा(र्ष)पर्यायेणेति । आलिंगिताभिधूमितदग्धं च दर्शयन्ति ॥ २६१ ॥
॥ परवर्गसंयोगकरणं समाप्तम् ॥
सीहाविलोविउ(वलोइओ) पुणो, दुआदि कमसो बहुविया(हा?)देसो । संयो(जोगवियप्पणं, पावंति [य] लोयणेणं वा ॥ २६२ ॥
'अ इ ए ओ' इत्येतेह(तैर्ह)स्वस्वरे(३)श्चतुर्भिर्युक्ताः 'क च ट त प य शा'द्याः पंच वर्गाः सिंहावलोकितन्यायेन आत्मनो [प० १५४, पा० १] यः उपर्यक्षरोऽनन्तरं स(तं) प्राप्नुवन्ति । 'आई ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org