________________
[गाथा २५६-२५९]
प्रश्रव्याकरणाख्यं [श शा शि शी शुशू शे] एवं विरच्य(च्या)क्षरग्रहणं सिंधा(हा)वलोकित-गजविलु(लि)तकरणद्वयन्यासेन ऊर्ध्वाधस्तियङ्मात्राकल्पनयाऽक्षरत्रयस्य पूर्ववत् । एवं पंच प्रस्तारान्या(ण्या)लिख्य(ख)नीयानि 'क ख ग घा' इत्यादिभिरपि वगैरिति ॥ एवं स्वरविभागो दर्शितः ॥ २५५॥
___ "एमेव वंजणाणं, विभावणो अट्रमो करणो" ॥ [प० १४८,पा० १]स च प्रथमस्वरपंक्तिरहितो लिख्यते - अत्रापि पंचवर्गीये पंचैव शेषक्रमः समानाक्षरग्रहणं चेति "दंसेति सवग्गक्खर-संजो। गाथा । स्ववर्गाक्षरं संयोगकरणमुपरिष्टाद् ग्रन्थेनैवाभिधास्यति । लभते ककारो गुरुः। कोऽसौ ? स(स्व)वर्गमित्यादिना इति । "परवग्गक्खर" इति । तत्र संयोगोऽनेकधा [प० १४८, पा० २] स्ववर्गसंयोगः, परवर्गसंयोगः, अद्धाक्रान्तसंयोगमि(गइ)ति । अत्रैव ककारो लभत इति दर्शयिष्यति ।
एगादीया कमसो, एक्कोत्तरवडिया मुणेयवा ।
अधरेसु य आदेसा, एस समत्तो सरविभागो ॥ २५६ ॥
इदानीं प्रागुपन्यस्तसप्तमस्वरविभागकरणचक्रव्यतिरिक्तविशेषाक्षरोपलब्ध्यर्थमाह-'एक्का(गा)दीया' इति । य एते द्वादश स्वराः । एते एकादिका एकोत्तरवृद्ध्याश्च(च)। स्थापना अत्र । [५० १४९, पा० १] अपरे श्चा(चा)देशाः । अक्षरलब्धिरादेशः । वर्गलब्धिर्वा । न केवलमधरस्वरेषूत्तरस्वरेषु च । कथं ? अकारः प्रश्नादौ अनभिहतासंयुक्त अकारवच(श्च') नवसंख्यो(ख्या)काकारं भित्त्वा अकार अष्टापगमे ककारमेव लभते । तन्मध्ये उकारः पंचसंख्यः तवर्ग " लभते । एवं आकार(रो) द्विसंख्यचकारं लभते । अधस्तादशमं भित्वा अष्टाय(प)गमे च ककारमेव । मध्ये तु ऊकारी(रः) षट्(ष्ठ)पवर्ग लभते । एवं त्रयाणां [प० १४९, पा० २] त्रयाणां प्राप्तिर्द्रष्टव्या । एवं स्वरविभागः । उक्तः सप्तमप्रस्तारः प्रपंचेनेति ॥ २५६ ॥
उत्तरसु(स)राणुवलिओ, लहइ ककारो ककारमेवन्नं । अहरभिहओ खकारं, सेसा पुवावरेणेकं ॥ २५७ ॥
यदुक्तमादौ व्यंजनविभागाष्टमः करणमिति । तस्मादयं लघुतरः प्रयोगः । उत्तरखराः, के ? 'अइ एउ' एषामन्यतमानां ककारो युक्तः कवर्गे उत्तराक्षरं प्राप्नोति उत्तरानुवलितत्वात् । एवमन्येऽप्युत्तराक्षरा अनभिहि(ह)ता उत्तरस्वरयुक्ता उत्तराक्षरं खवर्गे लभंते । अधरखराः, के 'आ ई ऐ ओ' इत्ये[प० १५०, पा० १] तेषामन्यतमेन ककारो युक्तः चवर्गे अधराक्षरं प्राप्नोति । शेषाः पूर्वाक्षरेणैकं लभन्ति । उत्तरानुवलितो(तः) अधरानुवलित इति पूर्वापरमुच्यते । एवम- 8 न्येऽप्यक्षरा द्रष्टव्याः ॥ २५७ ॥
॥व्यंजनविभागोऽष्टमः समाप्तः॥
बीओ पढमेण सम, गुरुओ चत्तारिमो तइजेण ।
सेसा सकायगरुया, वग्गे वग्गे भवे तिण्णि ॥ २५८ ॥
द्वितीयोऽक्षरः प्रथमेन [प० १५०, पा० २] युक्तो गुरुर्भवति । यथा 'क(क्ख)। चतुर्थोऽक्षर- 30 स्तृतीयाक्षरेण युक्तो गुरुको यथा 'ग्घ' इति । शेषाः स्वकायगुरुणा(काः) 'वग्गे वग्गे हवई' तिण्णि वर्गे वगै त्रयस्त्रयो(यः) 'कग्गडु' इत्येष क्रमः प्रतिवर्गे द्रष्टव्यः ।। २५८ ॥
अणुणासिया य जुजइ, आदिल्लचउक्कए सवग्गस्स । सत्तट्ठमो य कमसो, सक्का(का)यगरुआ मुणेयवा ॥ २५९ ॥ नि. शा०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org