________________
15
[गाथा २००-२०२] प्रश्नव्याकरणाख्यं योऽभिघातकः । तस्य यो व्यवहितोऽव्यवहितान्यः। अवव्यहितोकता(तोक्ता)भ्यामभिघातसु(शु)द्धाभ्यां परस्परं गुणिने(ते)ति संख्यारूपमिवोच्यते । परस्परं संख्या [याः?] एकपिंडमापाद्य दस(श)भिर्गुणय(यि)त्वा प्रष्टुद्र()व्यसंख्यानिर्देशः कार्यः ॥ १९९ ॥
बहुसंख-अप्पसंखा, वट्ठ(ड)इ हाइति य अप्पसंखाओ। सोहे [ ५० १०६, पा० १] तु अप्पसंखं, दवाणं निद(दि)से संखं ॥ २०० ॥ ।
अथ द्रव्य अल्प[बहु] संख्याया आनयनोप(पा)यः प्रकारान्तरेण कथ्यते-सकलां प्रश्नां गृह्य । बहुसंख्या द्वि-चतुर्थ-वर्गाक्षराः, अल्पसंख्या प्रथम-तृतीयवर्गाक्षराः । तेषां विद्यमानाभिघातशुद्ध(द्धा)नामवसि(शि)ष्टसंख्यापिंडं स्थापयेत् । बहुसंख्यानामपि विद्यमानाभिघातशुद्धानां संख्यापिंडमवस्थापयेत् । द्वयोरनयोः संख्यापिंडयोर्या यत्र सुद्ध्यति तां [प० १०६, पा० २] तत्र सोव(शोध)यित्वा या परिशिष्टा ना(ता) शून्येन विश्वा द्रव्यसंख्या ज्ञेया ॥ २० ॥
जह चेव दत्वसंखा, भणिया तह चेव कालपरिमाणं । एक्कमणसो करेजा, पुवाइतिउ(रिओ)वएसेणं ॥ २०१॥
यथैव द्रव्यसंख्याऽभिहिता तथा तेनैव प्रकारेण तस्या द्रव्यसंख्याया[:] कालपरिमाणं कुर्यात् । अनन्यमहानैमित्तिः(त्तिक)पूर्वाचार्योपदेशेनेति । तच्च कालपरिणाम(माणं) कालप्रकरणे यथा वक्ष(क्ष्य)तीति नोक्तमिहेति ।
___ अन्ये पठन्ति तहेव कालपरिमायणं' यथा द्रव्यस्य कालपरिमाणं उपचयापचयं वा प्रति । यथा पृष्टः(ष्ठः) [प० १०७, पा० १] आयु[:]प्रमाणमपि वक्तव्यम् । तदुच्यते-देवकी(दैविकी) प्रश्नां परिगृह्य मानसिं(नुषीं) वा सैवाकाशप्रश्नोच्यते । प्रष्टुज(ज)न्मकर्मनक्षत्रसंख्यामभिघातशुद्धामेकत्र संपिंड्य विसो(विंशो)त्तरस(श)तमध्यात्सो(च्छो)ध्यः । शेषं मध्यः । परमायुरेकांते स्थाप्य .त[:] प्रत्येकं गर्भरि(ऋ)क्षसंख्या मेलयित्वा। स च एकोनविंशत्तमो ग्राह्यः । प्रश्नाञ्च प्रत्येकं यो(या) यत्र " शुद्ध्यति तां विशोध्य यत्से(च्छे)षं तत्पूर्व लब्धपरमायुम(म)ध्याच्छोध्यम् । प्रष्टना(टुर्ना)माक्षरां स्वकालरूपां गणयित्वा छो(शो)धयेत् । शेषः स्फुटः परमायुःपिंडक इति । [प० १०७, पा० २] गतकालपरिज्ञानार्थ उदयनक्षत्रसंख्याभिघातशुद्धां संपिंड्यैकत्र द्विगुणं कुर्यादेकान्ते अवस्थाप्य ततः जन्मकर्मगर्भरी(ऋक्षाद्यक्षरसंख्यामभिघातरहितां संपिड्य(ड्या)नन्तरं द्विगुणीकृत्य संख्या विशोध्य (?) भूयः सकलां नामाक्षरां सो(शो)धयित्वा शेषेण अतीतकाल इति । परमायुःपिंडाद्वि- 20 शोध्य शेषमागा[प० १०८,पा० १]मिनी भवतीति । एवं नैमित्तिकपूर्वाचार्योपदेशेनानत्यमानां (१ नायुष्यमान) कुर्यादिति ॥ २०१॥ तथा लेखाक्षरसंख्यापरिज्ञानार्थम् -
अक्खरमीसं दुग(गु)णं, वग्गेयवं सदा पयत्तेणं । पणपण्णभागसेसं, तंमि गुणा म(अ)क्खरं जाणे ॥ २०२ ॥
प्रभाक्षराणां या यस्य स्वरसंख्याऽभिहिता ता संख्यां सकलामेकीकृतां द्विगुणं कृत्वा ततो 30 वर्गयित्वा(प० १०८, पा० २]पृच्छा(प्रस्था)पयेत् । तस्य च पृ(प्र)स्थापितस्य द्वे क्रिये भवतः । तत्रैका लेखाक्षरसंख्यापरिज्ञानक्रिया, द्वितीया च वर्गानयनक्रिया। तत्र तावले (ल्ले)खाख(क्ष)रस्य संख्याक्रिया भण्यते-वर्गेये(गयि)त्वाऽऽद्यं स्थापितं प्राकृतप्रतिरास्य(श्या?) पंचपंचास(श)ता भागमपहात्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org