________________
जयपाहुडनाम निमित्तशास्त्रम्। [गाथा १९६-१९९] तस्माद्य(द)क्षराद्य(द)भिघातशुद्धाद्याः (द् या) शेषा समानाक्षरसंख्या निर्दिशा(टा) यदा पूर्वाक्षरो(रा)भिघात(ते)न सकल(ला?) शुद्ध्यति तदा तस्या[:] पूर्वस्यानन्तरादभिधातशुद्धाद्यः (द्यः) शेष[:] ते[न?] नामसंख्या ज्ञेया । तस्मान्नामाक्षरस्य [प० १०३, पा० २] प्रमाणं क्रमेण ज्ञातव्यमित्युक्तम् ॥ १९५ ॥
पढमो(मा) तइया संपत्कराओ थोवं च संखमिच्छंति । बितिय-चउत्था तेसिं, विपत्करा ते य बहुसंखा ॥ १९६ ॥
प्रथमाः- क च ट त प य शाः। तृतीयाः-गज ड द ब ल साः । तेषां संपत्कृर्वन्ति लो(ला)भकरा[:]शुभैस्व(श्व)र्यचिंतायाः प्रष्टुः । कालतस्तु स्वल्पकालं भवति । तद्बहुले प्रश्नेऽल्पनामाक्षर
संख्या ज्ञेया । द्वितीयो वर्ग:-ख छ ठ थ फरषाः । चतुर्थो वर्ग:-घ झ ढ ध भ व हाः । एते 10 विपक्ष(क)रा अशुभकरा न लाभकरा इत्यर्थः । अल्पफलं बहुकालिकं च कुर्वन्ति । तद्वहुले प्रश्ने महती नामाक्षरसंख्या ज्ञातव्या ॥ १९६ ॥
एस सराणं गमओ, वग्गाणं सत्तमट्ठा(ट्ठमा)णं च । विसमक्खरम(व)ग्गाणं, चरिमाणं थोविआ संखा ॥ १९७ ॥
एष स्वराणां विधिरिति यद्व(दु)क्तं ह्रस्वस्वराः संपत्करास्ते महति(ती) विभूतिं कुर्वन्ति । 15 लाभकराश्च । नामसंख्याकरास्व(क्षराश्च ?) स्वल्पां कुर्वन्ति । शेषस्वरा विपत्करा अलाभकराः । नामाक्षरसंख्यां महतीं कुर्वन्ति । अमुमेवार्थ पूर्वोक्तं निर्दिशति । एवं स्वरवर्ग उक्तः । कादयस्तु पंच चान्ये वर्गा उक्ताः । सप्तमवर्गस्याष्टमवर्गस्य च वर्गसंख्या इह(है)वोक्ताऽष्टवर्गक्रमे । विषमाक्षरवर्गा ये, के ? क च ट त प य शाः, ग ज ड द ब ल सा स्व(श्च) । चरिमास्व(श्च ।)पंचवर्गेण 'अ ण न मा' स्व(श्च)। चरिमौ च 'अं अः' अनयोरप्यल्पसंख्या ज्ञेया ॥१९७॥
जे जे जहा सपक्खा, तेसिं दोण्हं पि मेलिया संखा । अभिहयसुद्धा दुगुणा, काऊणं निदि(दि)से संखा ॥ १९८ ॥
प्रश्नादौ योऽक्षरस्तस्य ये स्वपक्षा उच्यन्ते । यैरभिघातपि० १०४, पा० २]स्याक्षरस्य तत् कृ(कि)यते । स चानभिघातकः । व्यवहितोऽव्यवहितस्तु न दोषः । तयोर्द्वयोर्मिलितयोर्या संख्या तथा(या ?)नामनिर्देश[:]कार्यः । इत्याद्यार्द्धकारिकाया व्याख्यानम् । एतत्तु विरुद्धम् । यत आदाधु॥ तम्-"पहमक्खरसंखाए जाणे नामक्खराण परिमाणं । आलिंगियाउ तत्तो, एकंतरिया हवह हाणी ॥" इत्यनेन । उच्यते-अत्र उत्सर्गविहितो यो(ऽयं) विधिः । इह त्वपरपवादा(त्वपवादः) । उत्सर्गापवादाच्च सूत्रोपदेश [प० १०५, पा० १] इति । प्रागर्द्धनाभिहि(ह)तस्य पक्षे द्वयसंख्यायोगे संख्या नामाक्षराणामभिहता । यदा स्वपक्षौ अभिहतौ भवतस्तदा सत्यभिघाते अभिघातोक्तसंख्या(ख्यां) विशोध्य शेषा(षां) द्विगुणीकृत्य तदा प्रमाणे (तत्प्रमाणो) नामनिर्देशः कार्यः ॥१९८॥
परपक्खाणं संखं, अभिहयसुद्धं परोप्परं गुणए।।
सुण्णेण(ण) विहिऊणं, दवाणं निदिसे संखं ॥ १९९ ॥ यदा धातु-मूल-जीव-संख्या विज्ञातव्या । कियत्परिमाणमिति । तदा स्वपक्षसंख्या नांही(गी)कृ(क्रि)यते । परपक्षसंख्यैवार्गी(ङ्गी)कर्तव्या । अत्राप्युक्ता(क्त) एव विधिः । प्रश्नादौ योऽक्षरः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org