________________
[ गाथा ३२-३६ ]
एतदेवाह -
सेसा हवंति अहरा, वग्गा चत्तारि क ट प सा जाण । एक्कमि चउक्के, पुणो वि इणमो कमो णेओ ॥ ३२ ॥
अ [ष्टव]र्गक्रम एव चत्वारो वर्गा अधराः । के ते ? 'कटप सा (शा)' शेषग्रहणाद् भण्यते ॥ ३२ ॥
गाथापश्चार्द्धस्यान्य[ ० २३, पा० २ ] गाथया विभाषा क्रियते
troute रणाख्यं
एक्केकंनि (मि) चउक्के, पुणो पि (वि) इणमो कमो उ विणेओ । दो उत्तरा उ तेसिं, दो चिअ अहराधरा विदिए ॥ ३३ ॥
www
निरूपितं उत्तर चतुष्कं अधरचतुष्कं चेति । तत्र चतुष्कद्वये भूय[ : ] प्रधानाप्रधानदर्शनार्थं क्रमोऽयं विज्ञातव्यः । उत्तरचतुष्के द्वौ यथा - अ च वर्गों प्रागुत्पन्नत्वाद् । द्वौ च इति 10 द्वितीयचतुष्कमाह । तत्रान्त्यौ द्वौ वर्गों 'पश' अधराधराविति मन्तव्यौ । अथवा द्वितीयवर्गौ द्वौ [T]धराविति । द्वौ अधरौ 'कट' संज्ञौ । द्वौ अधराधरौ 'पस (श)' संज्ञौ । एवं वा नेयम् ॥३३॥
Jain Education International
अनु (मु)मेवार्थं विशेषयन्नाह -
दो चेव उ [ १०२४, पा० १]त्तरोत्तर, तेसिं दो उत्तराधर ( रा ) पढमे । अधरुत्तरा य दोणि य दोण्णि य अहराहरा विदिए ॥ ३४ ॥
1
तत्र उत्तरचतुष्के पूर्वोत्पन्नत्त्वात् प्रधानत्वाच्च 'अ च' एतौ उत्तरोत्तरौ । आभ्यामनन्तरपठ[]त्वात् 'तय' एतौ उत्तराधरौ एव प्रथमचतुष्के । द्वितीये तु 'कट' इत्येतौ अधरोत्तरौ । अधरचतुष्कत्वादधरौ प्रागुत्पन्नत्वादुत्तरौ । द्वौ अधराधरौ । ' प स [श ]' संज्ञौ अधरचतुष्क (त्वा) दधरौ । 'कट' वर्गयोः पञ्चादुत्पन्नत्वाद् अधराधराविति । एवं अष्टवर्गक्रमेण वर्गोत्तरमुक्तम् ॥ ३४ ॥ पंचवर्गीयेत् (यमेतत् ? -) ।
९
पढम-तइया उ वग्गा, पण्हस्स य उत्तरक्खरा होंति ।
बितिय उत्था अहरा, अ[हरा]हर हो[ १० २४, पा० २ ]ति अणुणासी ॥३५॥
प्रथमवर्ग [:] - ' क च ट त प य स (श ) ' इति । तृतीयो - 'गज ड द बलस' । एतौ वर्गों उत्तरोत्तरौ, उत्तरावित्यर्थः । द्वितीय [ : ] - 'खं छ ठ थ फर ष'; चतुर्थ: - 'घ झ ढ ध भ वह ' ; इत्येतौ वर्गों अधरसंज्ञौ । 'ङ न ण न म' इत्येषो (ष) वर्गः अधराधरसंज्ञः । एवं वर्गोत्तरम् ॥ ३५ ॥ 23 साम्प्रतं गणनोत्तरम्, तदर्थं [गाथा ] -
गणणा छा [ ५०२५, पा० १] इल्ला, सरुत्तरा छस्सराधरा इयरे ।
विसमा वि उत्तरा वंजणेसु अहरा समा भणिया ॥ ३६ ॥
गणना- अनुक्रमो भण्यते । तत्र स्वराणामाद्याः षड् उत्तराः, पूर्वोत्पन्नत्वात् । 'अ आ इ ई उ
ॐ' । पञ्चादुत्पन्नत्वाद् अधरा 'ए ऐ ओ औ अं अ:' । यद्वाऽन्यथा गणनोत्तर (रं) स्वराणाम् 'अ इ उ ए 30 ओ अं' द्वयोर्द्वयोः प्रागुत्प[ ५०२५, पा० २ ]न्नत्वादेते उत्तराः । पश्चादुत्पन्नत्वादू
'आ ई ऊ ऐ औ
अ:' इत्येते अधराः । यत इदमाह -
नि० शा ० २
"विसमा वि उत्तरा वंजणेसु अहरा समा भणिया ।"
For Private & Personal Use Only
15
www.jainelibrary.org