________________
जयपाहुडनाम निमित्तशास्त्रम् । [गाथा २१-२५] जाणे सवग्गगरू(गुरु)ए, जोणी जा जस्स अप्पणातणिय । परवग्गक्खरठाए, जो उवरिं तस्स सा जोणी ॥ २१ ॥
जानीहि स्ववर्गाक्षरेणाक्षरो गुरुय(य)त्र यथा-'क्ख ग्घ' आभ्यां जीवो वक्तव्यः । 'त त्थ' आभ्यां धातुवर्व)क्तव्यः । 'हन न्ल ना(?)' एवमादिभिर्मूलम् । परवर्गेणापि योऽक्षरो .5 गुरुर्य उपरिस्थितस्स[प० १४, पा० २ ]स्य सा योनिः । निदर्शनं-ग्व ड्घ श्व(?)' इत्येवमादयो यथासंख्येन जीवधातुमूलानि ॥ २१ ॥
आइल्ला चत्तारि वि, जीवा पयडी हवंति ठाणाई । पंचमछट्ठा धाओ, मूलपयडी य दो चरिमा ॥ २२ ॥
आद्या जीवस्वरा[:] चत्वारः। 'अइ एउ'कारो वर्णागत एवानो(तो) न गृहीतः । एते ॥ जीवाक्षराणामुपरिगता नि(निः)[प० १५, पा० १)संस(श)यं जीवमेव दर्शयन्ति । एता(ते) एव जीवस्वराः जीवप्रकृत्या धात्वक्षराणामुपरिगता जीवधातुं कुर्वन्ति । मूलांक्षराणामुपरिगता जीवमूलं दर्शयन्ति । जीवमूल-जीवधात्वोर्लक्षणं प्रागुक्तमिति । पंचम उकार(रः), षष्ठ ऊकारः, एतौ द्वौ धातुखरौ धात्वक्षराणामधोगतौ धातुमेव दर्शयतः। [प० १५, पा० २] 'अ' धातुस्वरश्चरिमः
केवलो धातुमेव कथयति । 'अ' चरिमो जीवस्वरः केवलो जीवमेव कथयति । पूर्वोक्तानां ॥ जीव(वा)क्षराणामुपरिगतो चरिमसंज्ञानुस्वारो जीवमेव कथयति । तत्रस्थस्तदात्मको भवति । धात्वक्षणामुपरिगतोऽनुस्वारो धातुमेव कथयति । मूलाक्षरोपरिगतोऽनुस्वारो मूलं दर्शयति । 'अ' चरिमसंज्ञो विसर्ग[:] जीवाक्षराणामन्यतमस्याग्रस्थित(तो)जीवमुपदर्शयति । धात्वक्षराप्रतो धातुं दर्शयति । मूलाक्षराणामन्यतमस्याग्रतो व्यवस्थितो विसर्गः [मूल]मेव दर्शयति । चरिमसंज्ञत्वं तु(त्रि)ध्वपि सप० १६, पा० १]सं(शं) भवतीति । सामान्ययोनि(निः) समाप्ता ॥ २२ ॥ • सी(शिक्षाक्षरविभागार्थ प्रयोजनत्वाच्च तदुपन्यासः
उर-कंठ-जीहमूला तालवा तह य उद्धतालवा । दंता उट्ठा अणुणासिया य सुच्चखा(मुडक्ख)रा चैव ॥ २३ ॥
नव स्थानानि वर्णानां तथोत्पत्तेः । उरः(उरस्याः), कण्ठ्याः , जिह्वामूलीयाः, तालव्याः, .. ऊर्द्धतालव्याः, दन्याः, औष्ट्याः, अनुनासिकाः, मूर्द्धन्याश्चेति नवस्थानान्यक्षराणीति - गाथार्थः ॥ २३ ॥
सविसग्गो य अकारो, उकारो (?उरो) हकारो य जो हवइ हस्सो। हस्सस(स्स)रा य कंठा, जीहामूला क ख ग घा य ॥ २४ ॥
सर्व(वि)सर्गः, अकारः, हकारश्च, द्वावेतौ उ(र)स्यौ ज्ञातव्यौ। हस्वस्वराः [प० १६, पा०२] अ इ ए उ चत्वारोऽप्येते कण्ठ्याः । क ख ग घ' इत्येते चत्वार(रो) जिह्वामूलीयाः ॥ २४ ॥ .... सत्तट्ठआ(मा)ण पढमा, तालवा च छ ज झा य चत्तारि । 5. ट ठ ड ढ बीओ य सरो, हवंति खलु मुद्धतालबा ॥ २५ ॥
प्रथमवर्गस्य सप्तमो यकार(रः), यद्वा सप्तमवर्गस्य प्रथमो यकारः, अष्टमवर्गस्य प्रथमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org