________________
[गाथा ६०-६६] ज्ञानदीपकाख्यं
९५ __षष्ठ-पंचमैकादशस्वरः, तथा वर्गाणां कवर्गाणां सप्तानां पंचमाश्च वर्णास्तृणानि दूर्वादीनि जल्पन्ति । शेषा द्वितीया वर्णाः चत्वारि तवर्ग-पवर्ग-यवर्ग-शवर्गाणां चतुर्णा वल्लीनां बूलीप्रभूतिको जल्पन्ति ॥ ५९॥
अट्ठम-चउअं तिसरा चउत्थवण्णेण ठाइआ तिण्णि । जंपति ख-छ-ठ-फाओ जाइविसेसाइं गुम्माइं ॥ ६० ॥
फवर्गादिसप्तवर्गाणां चतुर्थवर्णेन स्थापिताश्चतुर्थाष्टमांतिमास्त्रयः स्वराः ख-छ-ठ-फा जातिविशेषान् गुल्मान् जल्पन्ति ॥ ६० ॥
ग-ज-डेहिं होंति य लया सालादि सत्तमसरेहिं गहिएहिं ।
गहिएहिं दबलसेहिं प(ध ?)ण्णापहुदीनि जाणेह ॥ ६१ ॥
कवर्ग-चवर्ग-टवर्गाणां तृतीयवर्णेन भवन्ति तृतीय-सप्तमाभ्यां स्वराभ्यां शालादिकान् ।। वृक्षान् , तवर्ग-पवर्ग-यवर्ग-शवर्गाणां चतुर्णां तृतीये वर्णे गृहीते धान्यकादीन् जानीतेति ॥६१॥
जल-साहारण-जंगलदेसपभूयं चवंति भूरुहयं ।
आलिंगिय-अहिधूमिय-दड्ढयवण्णा जहासंखं ॥ ६२ ॥
जलसाधारणं जांगलदेशप्रभूतं भूरुहं यथा जलजं कमलोत्पलादिकं जांगलजं करीरकरमादिकं तानेतान् यथासंख्यं आलिंगिताभिधूमिता वर्णा ब्रुवन्तीति ॥ ६२ ।।
तरवो हुँति असोया संणिहिया उत्तरेहिं वण्णेहिं ।
अधरसरेहिं अधमा पण्हे पडिएहिं दूरट्ठा ॥ ६३ ॥
उत्तराक्षरैरशोकाद्यास्तरवः प्रत्यासन्ना भवन्ति । अधराक्षरैरधमा वृक्षाः सर्वत्र शाखोटकादयो दूरस्था भवन्ति ॥ ६३ ॥
संजुत्त-असंजुत्ता जहाकम लद्ध[पण्ह]वण्णेहिं । फलियाफलिया तरुणो केवलिनाणेण भासंति ॥ ६४ ॥
संयुक्ता असंयुक्ता लब्धाः प्रश्नवर्णाः यथाक्रमं फलिताफलितान् तरून केवलिकाज्ञानेन भाषन्ति इति ॥ ६४ ॥
तह दिवस-मास-पक्खय पुणो वि मासे वि तह य वच्छरए ।
जहसंखं लाहसुहं एसु य सयलेसु वग्गेसु ॥६५॥
एषु सर्वेषु वर्गेषु कवर्गादिसप्तस्वपि वर्गेषु एकद्वित्रिचतुःपंचमके वर्णे तस्मिन्नेव दिवसे लाभसुखादिकं चिन्तितं भवति । सर्वैर्द्वितीयवर्णैर्मासे उद्भवति, सर्वे तृतीयवणे पक्षे उद्भवति, सर्वे चतुर्थवर्णे पुनर्मासे एव उद्भवति, सर्वे पंचमवणे संवत्सरे उद्भवति ॥ ६५ ॥
उत्तरवण्णपहाणो उत्तरअयणं पयासए पण्हे ।
अहरक्खरेसु पेण्हे दक्खिणअयणं णे संदेहो ॥ ६६ ॥ .प्र. सत्तराययं । २ प्र० भनराखरपहाणं । ३ प्र० दक्षिणयणं णस्थि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org