________________
चूडामणिसारशास्रम् । [गाथा ५२-५९ दुप्पयवण्णा पण्हे दुप्पअजंतूण चवइ आहरणं । सो वि णर-णारयाणं विहगाणं विहगवण्णेहिं ॥ ५२ ॥
पुनरन्यप्रश्ने द्विपदवर्णा द्विपदजंतूनामाभरणं ब्रुवन्तीति । विहगवर्णाश्च विहंगानामाभरणं ब्रुवन्ति ॥ ५२ ॥
जइ य चउप्पयवण्णा पण्हे लडाई हुंति पउराई। मा करहु इत्थ भंती जाणिज चउप्पयाहरणं ॥ ५३ ॥
पुनरन्यप्रश्ने यदि चतुष्पदवर्णाः प्रश्ने लब्धाः प्रचुरा भवंति तदा मा भ्रांतिं कुरुत चतुपदाभरणं जानीतेति ॥ ५३ ॥
दिस-कुच-वेयट्ठमया सरया दरिसंति उद्धआहरणं ।
ससि-तिय-गह-सत्तमया मज्झंगे सेस अद्धाणं ॥ ५४ ॥
दशम-द्वितीय-चतुर्थाष्टमकाः स्वराः ऊर्द्धदेहाभरणं दर्शयन्ति । प्रथम-तृतीय-नवमसप्तमकाश्च मध्यदेहाभरणं दर्शयति ॥ ५४ ॥
आहरणाण य वण्णा संसिट्ठा हुँति जई य त-पउरा । ता तं रयणणिबद्धं भायणयं ताण वण्णेहिं ॥ ५५ ॥
यद्याभरणानां वर्णाः संश्लिष्टाः संबद्धाः तवर्गप्रचुरा भवन्ति तदाऽऽभरणं रत्ननिषद्धं भवति, भाजनवर्णैश्च संबद्धैर्भाजनं रत्ननिबद्धं भवति ॥ ५५॥
जइ पउरउत्तरद्धं ता रयणं सुद्धजाइयं मुणहु । तं अहरक्खरबद्धं कित्तिमयं मीसिए मिस्सं ॥ ५६ ॥
यदि ततः प्रचुरोत्तराधरसंबंधे...... कृत्रिमजातिमिश्रितं च इतः ज्ञास्यतेति ॥५६ ॥ - उत्तम-मज्झिम-अधमा हुंति य णाणा तहा जहासंखं ।
- आलिंगियाहिधूमियदड्ढयपत्तेहिं पण्हेहिं ॥ ५७ ॥
तथा आलिंगिताभिधूमितदग्धके प्राप्ते प्रश्ने उत्तममध्यमाधमानि नाणकानि टंककानि शिवांकादिकानि यथासंख्यं भवन्तीति ॥ ५७ ॥
पढमं तरूण वण्णा तह ससि-गहसंमिओ सरो चेव । - क-च-टादुआण(? °ण दुइय)वण्णा दसमओ दुजो सरो वेवि ॥५८ ॥
क-च-टादिवर्गानां सप्तानां प्रथमो वर्णस्तथा प्रथम-नवमस्वरश्च एते नववर्णाः तरूणामाम्रादीनां वाचकाः, कवर्ग-चवर्ग-टवर्गाणां च द्वितीयवर्णाः ख-छ-डास्तथा दशम-द्वितीयौ स्वरौ च एते पंच वर्णा लतानां द्राक्षादीनां वाचका इति ॥ ५८॥
रिउ-बाण-रुद्दसरओ पंचमवण्णा तिणाइ जति । । सेसदुइज्जा वण्णा वल्लीं वग्गाण चत्तारि ॥ ५९ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org