________________
[गाथा ४५-५१]
ज्ञानदीपकाख्यं नकार-पकार-फकार-[मकार-भकारस्तथा ऊकारश्च एते प्रश्ने लब्धाः पित्तलकं कथयन्ति । णकार-तकार-थकार-दकार-धकार-इकारश्च एते कांस्यं कथयन्ति । तथा अत्र न खलु संदेहोऽस्तीति ॥४४॥
कणयक्खरं पयासइ मरगयमाणिकपहुईरयणाई। मुत्ताहीरयपहुइं तारक्खरयं णे संदेहो ॥ ४५ ॥
कनकाक्षरं मरकतमाणिक्यप्रभृतिरत्नानि प्रकाशयति, ताराक्षरं च मुक्ताहीरकप्रभृतिकं प्रकाशयति ॥ ४५ ॥
कक्करतालयपहुर्दि [तं]वक्खरयं [च] भणइ णो चित्तं ।
लोहक्खरेहिं जाणह रयणाइं इंदनीलपहुदीणि ॥ ४६ ॥
ताम्राक्षरः तालकप्रभृति भणति नात्र चित्रम् , लोहारैश्च इंद्रनीलप्रभृतीनि रत्नानि " जानीतेति ॥ ४६॥
कंसक्खरं पयासइ रयणऽसेसाई काचपहुदीणि ।
सेसं सीसयपहुदि पित्तलसीसाइ अक्खरयं ॥ ४७ ॥
कंसाक्षरं काचप्रभृतीनि रत्नविशेषाणि प्रकाशयति । शेषं पित्तलसीसकाद्यक्षरं शीशकप्रभृतीनि रत्नविशेष प्रकाशयति ॥ ४७ ॥
उत्तरवण्णपहाणं पण्हे गढियं पयासए णिचं । धाउमगढिअं अहरं अक्खरयं भणइ सच्चमियं ॥ ४८ ॥
प्रश्ने उत्तरवर्णाः प्रश्नमक्षरं नित्यं घटितं धातुं प्रकाशयति । अधरमक्षरं अघटितं धातुं भणतीति सत्यमिदम् ॥ ४८ ॥
आलिंगिएहिं जाणह कंकणकेऊरपहुदि आहरणं । अहरक्खरेहि गढिअं कच्चोलयपहुति भायणयं ॥ ४९ ॥
घटिते धातोर्लब्धे सति पुनरपि प्रश्ने आलिंगिताक्षरैः घटितं केयूरप्रभृतिकमाभरणक भवतीति । अधराक्षरैर्घटितं कच्चोलकप्रभृति भाजनं भवति ॥ ४९ ॥
उत्तरवण्णपहाणं पण्हे दरिसेइ अहिणवाहरणं । अहरक्खर अपहाणं उवभुत्तं पत्थि संदेहो ॥ ५० ॥
आभरणे प्राप्ते सति पुनरन्यप्रश्ने उत्तरवर्णप्रधानं प्रश्नमभिनवाभरणं दर्शयति । अधराक्षरेऽप्रधानं च उपाभरणं दर्शयतीति नास्ति संदेहः ॥ ५० ॥
सबे उत्तरवण्णा भवंति सुरलोअलोअणाहरणं ।
अहरवखराइ Yणं माणवलोयस्स जंतूणं ॥ ५१ ॥
पुनरन्यप्रश्ने सर्व एवोत्तरवर्णाः सुरलोकानामाभरणं ब्रुवन्ति । अधराक्षराणि मानवलोकस्य 30 द्विपदचतुष्पदजंतूनामाभरणं झुवन्ति ॥ ५१ ॥
प्र. पहुदि। २५० णस्थि । ३ प्र० सञ्च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org