________________
चूडामणिसारशास्त्रम् । [गाथा ६७- उत्तरवर्णप्रधानप्रश्नः उत्तरायणं प्रकाशयति । अधराक्षरप्रधानश्च दक्षिणायनं प्रकाशयति अत्र नास्ति सन्देहः ॥ ६६ ॥
पढमक्खरेण सिसिरो महु वि तहा वीयएण वण्णेण । तीयक्खरेण गिम्हो चउथेण य पाउसो होइ ॥ ६७ ॥
कवर्गादिसप्तवर्गाणां प्रथमाक्षरेण प्रश्नप्राप्तेन शिशिरः, तथा द्वितीयवर्णेन मधुर्वसंतः, सृतीयाक्षरेण प्रीष्मः, चतुर्थाक्षरेण प्रावृट् भवति ॥ ६७ ॥
सत्तमसरेहिं सरओ कहिओ अणुणासिएहिं हेमंतो। अंअ [: ?] इ उ अक्खरयं पयासियं जिणवरिंदेण ॥ ६८ ॥
सप्तमखरे शरत् कथितः, अनुनासिके हेमंतः । इदं स्पष्टाक्षरं जिष्णवरेंद्रेण प्रकाशित॥ मिति ॥ ६८॥
होइ च-टेहिं चित्तो वेसाहो होइ ग-ज-डवण्णेहिं ।। जिट्ठो वि द-ब-ल-सेहिं ई ओघ-झ-ढेहिं आसाढो ॥ ६९ ॥
चवर्ग-टवर्गयोः प्रथमाक्षराभ्यां चैत्रो भवति । तथा कवर्ग-चवर्ग-टवर्गाणां तृतीयाक्षरैवैशाखो भवति । तवर्ग-पवर्ग-यवर्ग-शवर्गाणां तृतीयाक्षरैज्येष्ठो भवति । चतुर्थ-दशमस्वराभ्यां " तथा कवर्ग-चवर्ग-टवर्गाणां चतुर्थाक्षरैराषाढो भवति ॥ ६९ ॥
णहु होइ ध-भ-व-हेहिं सर-रिउसर ङ-अ-णेहिं भद्दवओ। ए ऊ बिन्दु-विसग्गा सेसयवण्णेहिं आसिणओ ॥ ७० ॥
तवर्ग-पवर्ग-यवर्ग-शवर्गाणां चतुर्थाक्षरैनभः श्रावणो भवति । पंच-षड्भ्यां स्वराभ्यां कवर्ग-चवर्ग-टवर्गाणां पंचमाक्षरैर्भाद्रपदो भवति । अनुस्वार-विसर्गाभ्यामाश्विनो भवतीति ॥७॥
तह त-प कत्तिकमासो कहिओ पढमेहिं. दोहिं वण्णेहिं । य-शवण्णेहिं वि दोहिं मियसरणामो य मासो य ॥ ७१ ॥
सवर्ग-पवर्गयोः प्रथमाक्षराभ्यां द्वाभ्यां तथा पुनः कार्तिको मासः कथितः, यवर्ग-शवर्गयोः प्रथमवर्णाभ्यां द्वाभ्यां मार्गशीर्षो नामधेयो मासः कथितः इति ॥ ७१ ॥
आ ई ख-छ-ठेहिं सहो थ.फ-र-षवण्णेहिं होइ तह माहो । फग्गुणमासो ससि-मुणिसरएहिं तह कवग्गेण ॥ ७२ ॥
द्वितीय-चतुर्थाभ्यां स्वराभ्यां तथा कवर्ग-चवर्ग-टवर्गाणां द्वितीयाक्षरैः सह पौषो मासो भवति । तवर्ग-पवर्ग-यवर्ग-शवर्गाणां द्वितीयवर्णैस्तथा मांघो भवति । प्रथम-सप्तमस्वराभ्यां कवर्गस्य प्रथमाक्षरेण फाल्गुनमासो भवतीति ।। ७२ ।।।
दो तिन्नि पंच अट्ठा पंच य अट्ठा य तह य दो तिन्नि । चारिक सत्त छक्का सत्त च्छक्का य चारिका ॥ ७३ ॥ ॥ इति जिनेन्द्रकथितं प्रश्नचूडामणिसारशास्त्रं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org