________________
-III. § 61 : Verse 413]
कुवलयमालाकथा ३
अनुभूतं न केनापि दुःखं देव त्वया सह । अकृतज्ञानिव ज्ञात्वा प्रतस्थे श्रीः शरीरिणाम् ॥ ४०६ तथा कथंचित्त्वदुःखादरोदीनगरीजनः । अपि स्तनन्धया येन स्तन्यपाने निरादराः ॥ ४०७ यं विना क्षणमात्रं न स्थीयते बालकैरपि । आहारस्तत्यजे तैः स त्वद्वियोगातिदुःखितैः ॥ ४०८ सारिकाशुकशिष्यारिपक्षिभिर्भुक्तिरुज्झिता । त्वद्दुस्सह वियोगार्तेरपरेषां तु का कथा ॥ ४०९ सजीवमपि निर्जीवं सचैतन्यमपि स्फुटम् । चैतन्यरहितं चक्रे त्वद्वियोगः पुरीजनम् ॥ ४१० स प्रदेशो न को ऽप्यस्ति यत्र त्वं न गवेषितः । पुरुषैः पौरुषाधीनैर्न लेभे किंवदन्त्यपि ॥ ४११ राजापि त्वद्वियोगेन जातः कान्त्या भृशं कृशः । भीष्मग्रीष्मनियोगेन साकार इव वारिणा ॥ ४१२ ६६० ) ततः कुमार, एवंविधे काले कियत्यपि व्यतीते प्रतीहार्या विज्ञप्तम् । 'यद्देव, कीर एको 'भवद्दर्शनाभिलाषी ।' राज्ञोक्तम् । 'कथं कीरो ऽपि तत्प्रवृत्यभिज्ञः । ततो राजादेशेन प्रतीहार्या समं 9 शुकः क्षमापतिपदान्तिके समागत्य विज्ञापयामास । 'देव अवधारय, कुमारः कुवलयचन्द्रः कुशलशाली । ' ततो नृपतिः कीरं निजतनूजमिव क्रोडमारोप्य जगाद । 'वत्स, कुमारनिर्विशेषदर्शनो भवान् । कुत्र कियत्कालान्तरं कुमारस्य दृष्टस्य समजनिष्ट ।' ततः कीरेण तेन स्पष्टाक्षरं संदेशहार केणेव 12 ' हयापहारादारभ्य कुवलयमालालंकृत विजयापुरीगमनान्तस्तव वृत्तान्तो भूपस्य पुरो न्यवेदि ।' इत्याकर्ण्य महीपतिः परिलसद्रोमाञ्चवर्माञ्चितः प्रोल्लासप्रमदान्धिमध्यपतितं स्वं मन्यमानस्ततः ।
12 त्वया दृष्टः,
प्रोचे हास्तिकराजकाश्वनिवहैः प्रीतस्तथा नो यथा कीरोद्गीर्णतनूज काय कुशलश्रुत्या तया संप्रति ॥ ४१३
18 ततो लब्धस्वादु सहकारादिफलाहारप्रसादः शुको गतो निजमेव निवासवनं राज्ञा समादिष्टः, मां प्रति 18 च प्रोचे । 'महेन्द्र, विजयापुरीं प्रति संप्रति गन्तुमिच्छामि ।' ततो मया विशप्तम् । 'देव, ममैवादेशं ददव, न पुनस्तत्र मार्गवैषम्यतस्तत्रभवतां भवतां गमनं सांप्रतम् ।' ततो देवेन तव प्रवृत्तिनिमित्तम परै 21 राजपुत्रैः समं प्रेषितस्य ममात्र ग्रीष्मकालस्यैको मासस्त्रयो वर्षाकालस्य च समभवन् । एकदा विभुं 21 विजय सेनमेव प्रणम्य मया विज्ञतम् । 'देव, नरेन्द्रदृढवर्मपुत्रः कुवलयचन्द्रो भवत्समीपमुपागतः किं
न ।' ततो ऽनेन स्वामिनादिष्टम् । 'सम्यग् न जानीमः परं महेन्द्र, तवात्रैव तिष्ठतः कियद्भिर्दिनैर्यदि 24 पुनः कुवलयचन्द्रो मिलति ।' ततो भूपवचो ऽङ्गीकृत्य त्रिकचतुष्कचत्वर देवकुलमठप्रपाराम विहारेषु 24 भवतः शुद्धिं गवेषयन्नहं यावत्स्थितस्तावदद्य दक्षिणलोचनेन स्फुरता वामेतरभुजेन च भवदर्शनं सर्वेन्द्रियप्रीतिकारि समजायत ।' राज्ञोक्तम् । 'सुन्दरमेतजातं यदत्र प्राप्तः कुमारकुवलय चन्द्रो भवता । 27 सर्वथा धन्यानामुपरि वयमेव स्थिताः । अधुना यूयमावासं व्रजत, यथा दैवशमाकार्य कुवलयमालायाः 27 पाणिपीडनलग्नं निर्णीय भवदन्ति के प्रेषयामि' इति वदन्नराधिपतिरुत्तस्थौ । ततः कुमारो महेन्द्रेण समं भूपतिसमर्पित निकेतनमुपाजगाम । ततस्तौ विहितस्नानभोजनौ यावत्सुखासीनौ तिष्ठतस्तावन्महाराज - 30 प्रेषिता राजप्रतिहारिका समागत्य जगाद | 'यद्देवः स्वयं भवन्तमित्यादिशति, अद्य कुवलयमालायाः 30 पाणिग्रहणकृते गणकेन लग्नशुद्धिर्विलोकिता, परं सर्वग्रहबलोपेताद्यापि न वर्तते, अतः कुमारेणात्यन्तोत्सुकमनसा न भाव्यम्, सांप्रतं स्वमन्दिर इवात्रैव क्रीडासुखमनुभवतु कुमार:' इति निवेद्य सा निर्ययौ । 33 महेन्द्रेणोक्तम् । 'अद्यापि लग्नं दूरतरम्, ततः श्रीदृढवर्म महीपतेः पुरस्तवात्रागमप्रवृत्तिर्विज्ञप्तिकया ॐ शाप्यते' इति भणित्वा निष्क्रान्तो महेन्द्रः ।
1
3
6
15
* 63
13 ) Pom. पुरी. 18 ) PB प्रसादे गते ( B मते) निजमेव, B समादिष्ट, B om. मां प्रति च प्रोचे. 19 ) B गंतुमिच्छामः. 24 ) 0 मिलिष्यति. 25 ) P has blank space between शुद्धिं and याव ं, 0 वितन्वन्नियत्कालं for गवेषयन्नहं, PB om. च. (26) B कुमारः कुवलय 33 ) P पुरस्तत्रागम पुरस्तवागम 39 ) B अथ for अथवा.
Jain Education International
For Private & Personal Use Only
1
3
६६१ ) ततश्च कुमारो व्यचिन्तयदिति । 'यदि विषमं मार्गमुल्लवयात्रायातेन मया मुनिनिवेदितं 36 गाथापूरणं चक्रे, परं तथापि विधिवशस्तस्याः संगमः । इयन्ति भाग्यानि न मे सन्ति, यैरिमां परिणे- 36 यामि । भूयोऽपि केनोपायेन तद्दर्शनं भविष्यति । यदि स्त्रिया वेषं विरचय्य कन्यान्तःपुरे कयाचिद्वेयया सह यामि, ततः सत्पुरुषचरितविमुखं राजविरुद्धं च । यस्योद्दण्डभुजप्रकाण्डे ऽतिशायिनी 39 शक्तिव्यक्तिः स कथं लोकनिन्द्यं महिलावेषमातनोति । अथवा तस्याः सखीजनस्य सङ्केतं वितीर्य तामप- 39 हृत्य गच्छामि, तदपि कुलीनस्यानुचितम्' इति चिन्तयतस्तस्य बहिरागतो महेन्द्रो वभाण । 'अद्य मया त्वदावस्थानादन्तः सर्वो ऽपि तातस्य विज्ञापितो ऽस्ति । कुमार, तत्किमस्वस्थचित्त इव लक्ष्यते 42 भवान् ।' कुमारेणोक्तम् । 'सुन्दरतरमाचरितमेतद्भवता । वयमेतावतीं भुवमागताः परं भूपतिर्निजां 42
6
15
www.jainelibrary.org