________________
* 32
रत्नप्रभसूरिविरचिता
[III.84 : Verse 171 तस्मिन् परंतपो नाम्ना कर्मणा च महीपतिः । विख्यातकीर्तिविस्फूर्तिर्दिशासु चतसृष्वपि ॥ १७ 1
शश्वद्विवस्वतस्तुल्यो यः कैलासौकसः समः। वाचस्पतेः समानश्च प्रतापेन श्रिया धिया ॥ १८ 3 वीतरागपदाम्भोजभृङ्गः सम्यक्त्वधारकः।प्रतापशोषिताशेषारातिभूमीरुहोऽभवत् ॥ विशेषकम् ॥ 3 वशीकृतनतानेकभूपमौलिविलासिभिः । मणीनां किरणैर्यस्य पादपीठं समर्चितम् ॥ २० । यस्तु कण्ठीरव इव प्रदरैर्नखरैः खरैः । विपक्षान् गजलक्षाणि क्षणुते स्म क्षमापतिः ॥ २१ 6 तस्यानेकपुरन्ध्रीणां श्रेष्ठा ज्येष्ठा गुणश्रिया । समस्ति शशिकान्तास्या शशिकान्ताभिधा प्रिया॥२२ 6 तत्र चास्ति महादक्षः शुद्धबुद्धिर्धनाभिधः। श्रेष्ठी गरिष्ठः सुगुणैः पुण्यसंभारभाजनम् ॥ २३ धारिणीति शुभारम्भा रम्भारूपसरूपरुक् । प्रभुतेव सदाचारस्यास्य लोकंपृणा प्रिया ॥ २४ धनपालो धनदेवो धनगोपस्तथा परः । धनरक्षितनामाथ चत्वारस्तनयास्तयोः ॥ २५ सर्वे ऽपि पाठिताः पुत्राः पित्रोपाध्यायसंनिधौ । अल्पैरपि दिनैर्विद्यास्वनवद्याश्च ते ऽभवन् ॥ २६
मनोभवनृपोद्यानं शृङ्गारद्रुमजीवनम् । ततस्तेन [:स्त्रैण] जनानन्ददायि यौवनमाययुः ॥ २७ 12 तत्रैव स धनः पुत्रान् महेभ्यानां समश्रियाम् । कन्यकाभिः सुरूपाभिः क्रमशः पर्यणाययत् ॥ २८ 12 प्रथमस्योज्झिका जाया भक्षिकाख्या परस्य च । रक्षिकाथ तृतीयस्य चतुर्थस्य तु रोहिणी ॥ २९
सुखं विषयजं ताभिः सेवमानाः सुतागतमा भयिष्ठमपिते कालं देवा इव न जानते 15 स कदाचिद्धनः श्रेष्ठी जजागार निशाञ्चले । धर्मानुध्यानमाधाय गृहचिन्तां चकार च ॥ ३१ 15 स्त्रिया गृहस्य निर्वाहो नरि यन्तरि सत्यपि । धुरयेव शताङ्गस्य भृतस्यानेकवस्तुभिः॥ ३२
पुत्रपौत्रवधूभृत्यैराकीर्णमपि मन्दिरम् । भार्याहीनं गृहस्थस्य शून्यमेव विभाव्यते ॥ ३३ ।। 18 भुक्ते प्रियतमे भुले सुप्ते च स्वापिति स्वयम् । तस्य पूर्व च जागर्ति सा श्रीरेव न गेहिनी ॥ ३४ 18 करोति सारां सर्वस्मिन् द्विपदे च चतुष्पदे । सर्वस्यौचित्यमाधत्ते सा लक्ष्मीहिणीमिषात् ॥ ३५ एतासां तु वधूटीनां मध्यान्मम निकेतने । गृहभारसमुद्धारकारिणी का भविष्यति ॥ ३६ 21 ततः स प्रातरुत्थाय प्रातःकृत्यं विधाय च । सूपकारैः कलासारैर्धान्यपाकमकारयत् ॥ ३७ 21 पितृवर्ग चतसृणां वधूटीनां निमन्य सः । अपरं पौरलोकं च भोजयामास सादरम् ॥ ३८
भोजनान्ते ततः श्रेष्ठी बान्धवान् स न्यवेशयत् । सच्चकार च ताम्बूलस्रग्दुकूलविलेपनैः॥ ३९ 24६५) समक्षमथ सर्वेषां वधूमाकार्य चोज्झिकाम् । पञ्च शालिकणास्तस्याः समार्पयदखण्डितान् ॥४० 24
गत्वैकान्ते तया चित्ते चिन्तितं मन्दमेधसा । अभूदृद्धत्वसंबन्धात् श्वशुरो विपरीतधीः ॥ ४१ महान्तमुत्सवं कृत्वा जनानाहूय सर्वतः। पञ्च शालिकणानेष पाणौ मम यदार्पयत् ॥ ४२ 27 त्यजासि किं कणैरेतैर्यदा याचिष्यते ऽसकौ । तदान्यानर्पयिष्यामि ध्यात्वेत्युज्झांचकार तान् ॥ ४३ 27
अथ वञ्च द्वितीयस्यै पञ्च शालिकणान् ददौ । धनः श्रेष्ठी गृहीत्वा सा विजने ऽचिन्तयश्चिरम् ॥४४ हेतुना श्वशुरः केन भ्रान्तो बुद्धियुतोऽप्यसौ । यः कार्येण विना गेहे तनुते द्रविणव्ययम् ॥ ४५ 30 प्रयच्छति कणान् पञ्च लोकस्य पुरतः करे । त्यजामि तान् कथं दत्ता ये तातेन मम स्वयम् ॥ ४६ 30
सा सुषा निस्तुषानेतान् कृत्वा क्षिप्रमभक्षयत् । आकारयदथ श्रेष्ठी तृतीयां रक्षिकां वधूम् ॥ ४७ व्यश्राणयत्कणान् पञ्च तस्याः सा च व्यचिन्तयत् । मन्ये किंचिन्महत्कार्य कणैरेतैर्भविष्यति ॥ ४८ 33 सर्वानेतान् प्रयत्नेन रक्षामि महता यदा । याचिष्यते गुरुस्तूर्णमर्पयिष्ये तदा कणान् ॥ ४९ 33
हृदये चिन्तयित्वेति स्वालङ्कारकरण्डके । शुद्धवस्त्रे नियन्येति क्षित्वा रक्षिकया तया ॥ ५० वीक्षामास त्रिसंध्यं सा देवतामिव तान् कणान् । आकारिता ततस्तेन चतुर्थी रोहिणी वधूः ॥ ५१ 36 तेन प्रजल्पिता दत्त्वा पञ्च शालिकणान् करे । त्वत्तो वत्से यदा याचे देया एते तदा त्वया ॥ ५२ 36 विजने रोहिणी गत्वाचिन्तयद्वाद्धशालिनी। मत्या में श्वशुरो वाचस्पतिप्रतिकृति कृती ॥ ५३
महाजनप्रधानो ऽसौ नानाशास्त्रविशारदः । वर्धयामि तदेतेन प्रदत्तं कणपश्चकम् ॥ युग्मम् ॥ ५४ 39 तयैवं हृद्यनुध्याय प्रेषितास्ते पितुर्ग्रहे । भ्रातृणामिति चादिष्टं निजा इव कणा अमी॥ ५५ 39
वर्षे वर्षे च वर्षालु वापं वापं स्वहालिकैः। तथा कथंचनाधेयं यान्ति वृद्धिं यथा पराम् ॥ युग्मम् ॥ ५६ ततस्तैर्बन्धुभिस्तस्या गिरा प्राप्ते घनागमे । उत्ताः शालिकणाः पञ्च ते वप्रे वारिहारिणि ।। ५७ 42 स्तम्बीभूय गता वृद्धिं शालयः कणशालिनः। प्रस्थस्तेषामभूदेकः प्रथमे वत्सरे ततः॥ ५८
18) B स्वप्ते for सुप्ते.
25) PB स्वसुरो. 34) P क्षिप्ता.
36) P पञ्च शाखाकणान्. 41) P वप्रे
11) PB ततस्तेन. कारिहारिणि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org