SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 1 ___12 - ६३८] कुवलयमाला ३६) भणियं च रायलच्छीए 'भो भो णरिंद, अणेय-पडिवक्ख-संदणुद्दलण-पउर-रिउ-सुंदरी-चंद्ग-चेहव्व-दाण-दक्खं 1 कीस एयं तए खग्ग-रयण जयसिरि-कोमल-भुय-लयालिंगण-फरिस-सुह-दुललिए णिय-खधराभोए आयासिज्जइ' । तओ णरवहणा-भणियं देवि, जेण तिरत्तं मम णिरसणस्स तह वि दंसणं ण देसि' त्ति । तओ ईसि-वियसिय-सिय-दसण-किरण- 3 विभिजताहर-राय भणियं रायसिरीए 'अहो महाराय दढवम्म, तिरत्तेणं चिय एस एरिसो तवस्सी असहणो संवुत्तो' । भणियं च राइणा 'देवि, 8 मण्णा ह तण-समाणं पिपरिभवं मेरु मंदर-सरिच्छं । को वि जणो माण-धणो अवरो अवरो चिय वराओ' ॥ तभो भणियं रायलच्छीए 'सब्वहा भणसु मए किं कज' ति । राइणा भणियं 'देवि, सव्व-कलागम-णिलओ रज-धुरा-धरण-धोरिओ धवलो । णिय-कुल-माणक्खंभो दिजउ मह पुत्तओ एक्को' ॥ तो सपरिहासं सिरीए संलत्तं । 'महाराय, किं कोइ मम समप्पिओ तए पुत्तओ जेणेवं में पत्थेसि'। भणियं च राइणा 'ण . समप्पिओ, णिययं चेय देसु' त्ति । लच्छीए भणियं 'कुओ मे पुत्तओ' त्ति । तओ राइणा ईसि हसिऊण भणियं 'देवि, भरह-सगर-माहव-णल-णहुस-मंधाइ-दिलीम-प्पमुह-सव्व-धरा-मंडल-पत्थिव-सत्थ-वित्थय-वच्छत्थलाभोय-पलंक-सुह1 सेजा-सोचिरीए तुह एको वि पुत्तो पत्थि' त्ति । संलत्तं सिरीए 'महाराय, कओ परिहासो। रूएण जो अणंगो दाणे धणओ रणम्मि सुरणाहो । पिहु-वच्छो मह वयणेण तुज्झ एक्को सुओ होउ'॥ त्ति भणिऊण अदसणं गया देवी । ३७) गरवई वि लाद्ध-रायसिरी-वर-पसाओ णिग्गओ देवहरयाओ । तओ पहाय-सुइ-भूओ महिऊण सुर-संघ, पण-15 मिऊण गुरुयणं, दक्खिऊण विप्पयणं, संमाणिऊण पणइयण, सुमरिऊण परियणं, के पिपणामेणं, कं पि पूयाए, के पि विण एण, के पि माणेणं, कं पिदाणेणं, कं पि समालिंगणेणं, के पि वायाए, के पि दिट्टीए, सव्वं पहरिस-णिब्भरं सुमुहं काऊण 18 णिसण्णो भोयण-मंडवे । तत्थ जहाभिरुह्यं च भोयणं भोत्तण आयंत-सुइ-भूओ णिग्गओ अभंतरोवत्थाण-मंडवं । तत्थ 18 य वाहिता मंतिणो । समागया कय-पणामा य उवविढा आसणेसुं । साहिओ य जहावत्तो सयलो सिरीए समुलावो। तओ भणिय मंतीहिं 'देव, साहियं चेय अम्हेहिं, जहा 21 जावय ण देंति हिययं पुरिसा कजाई ताच विहडंति । अह दिण्ण चिय हिययं गुरुं पि कज परिसमत्तं ॥ 21 तं सम्बहा होउ जं रायसिरीए संलत्तं' ति । ३८) तओ समुडिओ राया । गओ पियंगुसामाए मंदिरं । दिट्ठा य देवी णियम-परिदुब्बलंगी । अब्भुट्ठिऊण दिण्ण भासणं, उवविट्ठो राया । साहियं च राइणा सिरि-वर-प्पयाण । तओ पहरिस-णिभराए भणियं च देवीए 'महापसाओ' त्ति | 24 तमो समाइट्ठ वद्धावणयं । जाओ य णयरे महसवो । एवंचिह-खज-पेज-मणोहरो छणमओ विय वोलीणो सो दियहो । तावय, कुंकुम-रसारुणंगो अह कत्थ वि पत्थिओ त्ति जाउं जे । संझा-दूई राईएँ पेसिया सूर-मग्गेणं ॥ 7 णिचं पसारिय-करो सूरो अणुराय-णिब्भरा संझा । इय चिंतिऊण राई अणुमग्गेणेव संपत्ता ॥ संझाएँ समासत्तं रत्तं दट्ठण कमल-वण-णाहं । वहइ गुरु मच्छरेण व सामायंतं मुहं रयणी ॥ पञ्चक्ख-विलय-दसण-गुरु-कोवायाव-जाय-संतावे । दीसंति सेय-बिंदु ब्व तारया रयणि-देहम्मि ॥ 1) P -मद्दलुहलणः, P चंद्रलेहत्व. 2) P जयसिरी, P लुय' for भुय,J फरस, P om. सुह, P नियकंधरा'. 3) P जेणं, Pom. मम, P तहा वि, विहसियदसण. 4)P विहिज्जता, Pom. राय', दढधंम तिरत्तेरणं चिय परिसो तं सि असहणो जाओ। 6)Pय for हु, 'तणय-, P जीवियं for परिभवं, P मंदिर. 7) Pदेवि सुणसु सब. 8) P-धारिओ, P मह पोत्तओ. 9) P कोवि, र तओ for तए, J ममं for i. 10)P चेव, P पुत्तिउ, विह सिऊण. 11) मद्दवि for माहव, ३ मंधाई P मंधाय, P दिलीपपमुह. 12) Pसेज्जो, P तु for तुड, P om. त्ति, P हासो। अह्वा. 13) Pरूवेण, P दाणेण धणउरंमि, P वच्छ मज्झव, होहि. 15)P सिरि-. 16)P किं for क (throughout). 17) Jom.कं (P किं) पि दाणेणं. 17)P-निम्मरसमुहं काऊणं. 18)P रुइजहारुदंच भुत्तूण भोयण, सुभूई. 19) तत्थ वाहराविता, Pय आसीणा आसणेसु ।, साहियं च जहावित, Pom. सयलो, P सिरिए, J सहमुलावो. 20) Pom. देव, P चेहि for चेय. 21) P नंदेति, P विय for चिय. 22) P ता for तं, om. ति. 23) Pसमुवडिओ. 25Pच्छणमओ व्विय. 26) I रसायणंगो P 'रसारुणंगे, अकत्थव प, P मा for णार्ड, P पिसिया सूरि-27) Pराई श्यमग्गेणं व. 28) संझासमोसरंतं, मुहूं for मुहं. 29) -विलियः, P°यास जायसंतावा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002777
Book TitleKuvalayamala Part 1
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages322
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy