________________
-३०८) ।
कुवलयमाला
| अह खणसि रोहणं, ता इमं कुणसु । __णाणं कुण कोद्दालं खण कम्मं रोहणं च वित्थिपणं । अइरा पाविहिसि तुमं केवल-रयणं अणग्घेज ॥ अह कुणह थोर-कम्म, ता इमं कुणसु । ___ मण-थोरं भरिऊणं आगम-भंडस्स गुरु-सयासाओ। एयं हि देसु लोए पुणं ता गेण्ह पडिभंडं ॥ अह भिक्खं भमलि, ता कुणसु ।
गेण्हसु दसण-भंडं संजम-कच्छं मई करकं च । गुरु-कुल-घरंगणेसुं भम भिक्खं णाण-भिक्खट्टा ॥ अण्णं च जूयं रमियं, तं एवं रमसु ।
संसारम्मि कडित्ते मणुयत्तण-कित्ति-जिय-बराडीए । पत्तं जइत्तणमिणं मा घेप्पसु पाव-सहिएण ॥ अह धाउवायं ते धमिय, तं पि
तव-संजम-जोएहिं काउं अत्ताणयं महाधाउं । धम्मज्झाण-महग्गिए जइ सुज्झइ जीय-कणयं ते ॥ किं च राइणो पुरओ जुज्झियं तुम्हेहिं । तत्थ त्रि, । ओलग्गह सवण्णू इंदिय-रिउ-डामरेहिँ जुज्झसु य । तव-कट्टिय-करवाला जइ कजं सिद्धि-णयरीए । अह मल्लत्तणं कुणसु।
संजम-कच्छं अह बंधिऊण किरिया-बलम्मि ठाऊण । हणिऊण मोह-मल्लं जय-णाण-पडाइयं गेण्ह ॥ किं च अंजणजुत्ती तुम्हेहिं कया, तं पि सुणेसु।
संजम-दसण-जोयं-णाण-सलायाए अंजियच्छि-जुओ। पेच्छसि महाणिहाणे णरवर सुर-सिद्ध-सुह-सरिसे ॥ अण्णं च असुर-विवरे तुब्भे पविट्ठा आसि । तत्थ वि, । णाण-जलंत-पदीवं पुरओ काऊण किं पि आयरियं । विसिउं संजम-विवरे गेण्हह सिद्धिं असुर-कण्णं ॥
३०८) किं च मंतं साहिउँ पयत्ता, तं च इमिणा विहाणेण साहेयव्वं । अवि य । समयम्मि समय-जुत्तो गुरु-दिक्खा-दिण्ण-सार-गुरु-मंतो । सिद्धतं जवमाणो उत्तम-सिद्धि लहसि लोए ॥ अण्णं च देवया आराहिया तुब्भेहिं सा एवं आराहेसु ।
सम्मत्त-णिच्छिय-मणो संजम-देवंगणम्मि पडिऊण । जइ ते वरेण कजं दिक्खा-देवि समाराहे ॥ एयाई वणिजाई किसि-कम्माइं च एवं कीरमाणाई उत्तिम-बहु-णिच्छय-फलाई होति ण अण्णह त्ति 'ता भो वणियउत्ता, मा णिब्वेयं काऊण पाण-परिचाय करेह । जइ सव्वं दुग्गच्च-णिव्वेएण इमं कुणह, ता किं तुम्ह इह पडियाणं दोहग्गं 24 अवसप्पह, णावसप्पड । कहं ।
पुव्व-कय-पाव-संचय-फल-जणियं तुम्ह होइ दोग्गच । ता तं ण णासइ चिय जाव ण णहूँ तयं पावं ॥ 7 एवं च तस्स णासो ण होइ जम्मे वि पडण-पडियस्स । अण्णम्मि वि एस भवंतरम्मि तह चेय तं रइयं ॥
7 ता मा होहिह मुद्धा अयाणुया बाल-मूढ-सम-सरिसा । अत्ताण-वज्झयारा पावा सुगई ण पावेह ॥ तो तेहिं भणियं 'भगवं, कहं पुण जम्मंतरे वि दारिदं पुणो ण होइ' त्ति । भगवया भणियं ।
'जइ कुणह तवं विउलं दिक्खं घेत्तूण गरुय-वेरग्गा । ता हो पुणो ण पेच्छह दारिदं अण्ण-जम्मे वि ॥' तओ एवं च णिसामिऊगं इमेहिं भणियं 'भगवं, जइ एवं ता दारिद्द-भय-विहलाण सरणं होहि, देसु दिक्खं' ति । तओ। कुमार, दिण्णा दिक्खा ताण तेण मुणिणा, इमे य ते पन्वइया, मए लिहिया तवं काऊण समाढत्ता । कालेण य इमे ते चेय मरिऊण देवलोग पाविया । पुणो तम्मि भोए भुंजिऊण एसो एको ताणं चविऊण देव-लोगाओ बारवई णाम णयरी तत्थ 33
2) 1 व for च, अणग्धेय. 4)P मणघोरं गणिऊण आमग-, एअम्मि P एतं हो for एयं हि. 6)P दंसणदंडं संड जमसमिई त करकं च ।. 7) जूयरमियं, Jएs for एवं. 8) P कडत्ते, P कत्ति for कित्ति. १) धाउवायं ते धमिळतं. 10) Pधम्महा for महा, महमगी जय सुज्झइ जीयक गयं. 11) P किं चिराइणो, P जुज्झिओ, तुब्मेहिं. 12) सन्वग्ध for सव्वण्णू, रिओटामपहिं जुज्झसि, I -डामरेहिं जुज्झसु आ. 13) J मल्लत्तणं कुणह, P मल्लणं. 14) P किरिय- 15) P किं चि अंजणजुत्तीउ, J तुन्भेहि, J मुणसु. 16) 'दंसणजोगं, J सिद्धिः, P-सरिसो. 17) Pसुह for असुर. 18) J पईवं. 19) Pकिं चि, P साहितवं. 20) Pom. समयम्मि, P -गुरमंतो।, P-सिद्धी लहसु. 21) Jom. च, P देवता, P तुब्मे सा. 22) Jए for ते, P-देवी समाराह ।। 23) P एताई,Jएआई अवणिजइ किसिकम्मादीगि एवं कीरमाणा अत्तमढहूणिच्छिअफलाइं, Padds जाइ लोयंमि । before एवं, P adds च after एवं, Pत्ति भो भो वणिउत्ता. 24) J माणवेअं, P दोहगं for दुग्गच, "तुम्हाण इह, दोग्ग for दोहगं. 26) J -जलियं तुब्भ, P दोगचं । तं दाण, P तवं for तयं. 27) P om. चि, " चेव. 28) " होहि मुद्धा, अत्तावज्झायारो पावा सुगयं ण पावेति ॥. 29) JP ततो, " हि for तेहिं, P inter. पुण&कहं, P adds दा वि after वि, P होहि त्ति. 30) Pकुणसि for कुणह, P दुक्ख for दिक्खं, P गुरुयः, तम्हा for ताहो, J अण्णजम्मम्मि ।।.31) om. च, P दारिद, P दोहि for होहि, P om. ति. 32) P दिक्खियाणं for दिण्णा दिक्खा ताणं, "मुणिणो दिण्णा इमे य, " repeats जई एवं ता etc. to मए लिहिया । तवं and adds च before काऊण. 33) 3 देवलोअं, तम्मि अ भोअ मुं", J देवलोआओ, P बारवती.
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org